SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अरमाकमेकतरुसंश्रितपक्षिसंघतुल्यो ह्ययं स्वजनसंगकृतप्रसङ्गः । स्वच्छन्द- निघृण- सुनिश्चित-पार्श्ववर्ती मृत्युर्ग्रहीष्यति कदा-तदहं न जाने ॥ अम्भोनिधौ पतितरनसमं दुरापं मानुष्यकं नहि बुधेन मुधातिवाह्यम् । अन्ये भवा अकुशला अतिदुःस्वरूपा मोहान्धकारबहुला न सुधर्मयोग्याः ॥ मानुष्यकं भवजले खलु पोतभूतं सम्मुद्द्य तस्य विवराणि तु संवरेण । सज्ज्ञाननाविकयुतं सुतपःप्रवेगं योज्यं च तद्भवजलोत्तरणे स्वकार्ये ॥ ७ दुष्प्राप एष खलु हस्तगतः क्षणोऽयं तुल्यं च तेन नहि वस्तु समस्ति किञ्चित् । सिद्धेश्च साधकतमो वरधर्मयोगस्तस्यापि साधनमसौ नरजन्मलाभः ॥ ८ मुक्तेः पदं मतिमतां नितरामभीष्टं नो सन्ति यज्जनिजरामरणानि तत्र । नापि प्रियाप्रियपदार्थवियोगयोगा नैव क्षुधा न च तृषा न तथान्यदोषाः ॥ ९ ५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy