SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Education International प्रव्रज्याग्रहणविधिसूत्रम् ( श्रीमत्पञ्चसूत्र - तृतीयसूत्र - पद्यानुवादः ) एवं यथोक्तमुनिधर्मविभावनेन सञ्जाततीव्रतरतद्ग्रहणाभिलाषः । तत्प्राप्तये प्रयतनं विधिना तु कुर्या - दन्योपतापरहितं स्वहितप्रवीणः ॥ अन्योपताप इह तत्प्रतिपत्तिविघ्नमेषोऽनुपाय इति सुज्ञजनेन हेयः । आरभ्यते यदशुभेन पथा नु कार्यं जायेत तद्धितकरं न कदापि कर्तुः ॥ बोध्यौ कथंचिदपि चाप्रतिबुद्धभावौ वैराग्यसारवचनैः पितरौ स्वकीयौ । “ तज्जीवितं यदुभयत्र फलावहं स्यात् सद्धर्मसेवनपुरस्सरमेव तच्च ॥ कर्माणि यानि समुदायगतैः कृतानि भोग्यानि तानि समुदायगतैः पुनस्तैः । कुर्याम तत्समुदिता वयमत्र धर्मं येनायतौ भवति नूनमविप्रयोगः ॥ ५६ For Private & Personal Use Only १ ३ ४ -मुनिः भुवनचन्द्रः www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy