________________
-
जय जय... ॥३॥
जय जय... ॥४॥
जय जय... ॥५॥
जय जय... ॥६॥
हतजनशोकोऽशोकस्तरुरिह, छायां रचयति सदसि । गायन्निवालिविरुतैर्नृत्य-न्निव चलदलतो नभसि ॥ बहुविधरङ्गतरङ्गितशोभा, सुरतरुसुमनोवर्षा । क्रियते यन्निकटे सुरनिकरै-जनितजगज्जनहर्षा ॥ मधुरगभीररवस्तव दिव्य-ध्वनिरभितो विस्तरति । विविधरागलयकलितोऽसुमतां, क्लेशततिं संहरति ॥ देव ! तवाऽग्रे सुरपतिचालित-चामरपङ्क्तिललिता तव तनुकान्तिमानससरसि, हंसावलिरिव कलिता ॥ कनकमयं सिंहासनमुच्छल-दंशुलसन्मणिखचितम् । रोमोद्गममिव वहते प्रभया, तव संस्पर्शनरचितम् ॥ सुरकूतभामण्डलमिषतो य-त्सेवां रविरिह तनुते । जिनमुखपङ्कजलोलुपमनसां, मोहतिमिरमवचिनुते ॥ देवदुन्दुभिर्दिवि नदमाना, कथयति यस्योत्कर्षम् । मुक्तिपथोत्कटलालसभविनां, प्रथयति परमं हर्षम् ॥ त्रिभुवनदेवं सेवेऽहर्निश-मिति बुद्ध्या किं शशिना । छत्रत्रयमिषतो निजकाया, त्रिधा कृता शुभरसिना ॥ अष्टमहाप्रातिहार्याणां, लोकोत्तरमैश्वर्यम् । सर्वदेवताधुरन्धरत्वं, वदते विश्वे वर्यम् ॥
जय जय... ॥७॥
जय जय... ॥८॥
जय जय... ॥७॥
जय जय... ॥१०॥
जय जय... ॥११॥
स्तुतिः कंकेलिस्तरुरथ सुरकृतसुमनोवृष्टिः, दिव्यध्वनि-चामर-सिंहासनशुभसृष्टिः । भामण्डल-दुन्दुभि-छत्रत्रयगण एवं, वन्दे त्वामष्टप्रातिहार्यकृतसेवम् ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org