________________
-
अष्टमहाप्रातिहार्यवर्णनमय
श्रीभावजिनेश्वरवन्दना -२५
चैत्यवन्दनम् जगदुत्तम ! जगतीगुरो !, जगदीश्वर ! जगदिष्ट ! । जगतीजनचिन्तामणे ! जगति सर्वविशिष्ट ! ॥१॥ तव सेवाहेवाकिना, सुरततिना सृष्टा । प्रातिहार्यमुखसम्पदा, भाति भवोत्कृष्टा ॥२॥ अवरदेवताऽकल्पितं, तब परमैश्वर्यम् सृजति त्रिभुवनदेहिनां, हृदि महदाश्चर्यम् ॥३॥ त्रिपदीमितजगतीत्रयः, पदवीत्रयरूपः त्रिगुणोत्तरपरभूमिक-स्त्वं त्रिभुवनभूपः ॥४॥ समवसृतिस्थितभावजिन! वन्देऽहर्निशमेव त्वामिह निर्मलभावतः, सकलधुरन्धर देव ! ॥५॥
C
स्तवनम्
राग- दरबारी कानडो... जय जय जिनवर ! जय जगदीश्वर ! .... सेवे चरणकमलमविनश्वर !...... नन्दनवनगतसुरतरुसन्तति-सुरभितसुमनःपुजैः । परिपूजितपदपीठ! समुच्छल-दलिकुलमञ्जुलगुजैः ॥ रागरहितबहुहावविलासैः सुरवधूकृतवरलास्ये । समवसृतो सुरकोटिनिषेवित-पदपङ्कज ! गतदारये ॥
जय जय... ॥१॥
जय जय... ॥२॥
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org