SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ - अष्टमहाप्रातिहार्यवर्णनमय श्रीभावजिनेश्वरवन्दना -२५ चैत्यवन्दनम् जगदुत्तम ! जगतीगुरो !, जगदीश्वर ! जगदिष्ट ! । जगतीजनचिन्तामणे ! जगति सर्वविशिष्ट ! ॥१॥ तव सेवाहेवाकिना, सुरततिना सृष्टा । प्रातिहार्यमुखसम्पदा, भाति भवोत्कृष्टा ॥२॥ अवरदेवताऽकल्पितं, तब परमैश्वर्यम् सृजति त्रिभुवनदेहिनां, हृदि महदाश्चर्यम् ॥३॥ त्रिपदीमितजगतीत्रयः, पदवीत्रयरूपः त्रिगुणोत्तरपरभूमिक-स्त्वं त्रिभुवनभूपः ॥४॥ समवसृतिस्थितभावजिन! वन्देऽहर्निशमेव त्वामिह निर्मलभावतः, सकलधुरन्धर देव ! ॥५॥ C स्तवनम् राग- दरबारी कानडो... जय जय जिनवर ! जय जगदीश्वर ! .... सेवे चरणकमलमविनश्वर !...... नन्दनवनगतसुरतरुसन्तति-सुरभितसुमनःपुजैः । परिपूजितपदपीठ! समुच्छल-दलिकुलमञ्जुलगुजैः ॥ रागरहितबहुहावविलासैः सुरवधूकृतवरलास्ये । समवसृतो सुरकोटिनिषेवित-पदपङ्कज ! गतदारये ॥ जय जय... ॥१॥ जय जय... ॥२॥ ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy