________________
श्रीपार्श्वनाथदेववन्दना - २३
lad
SI
COM
__ चैत्यवन्दनम् नीलतमालतनुद्युते !, पन्नगपतिकृतसेव ! । दिव्यमहामहिमानिधे !, पार्श्वनाथजिनदेव ! ॥१॥ अश्वसेनवामाकुले, शारदपूर्णशशाङ्क ! । जन्मविभूषितकाशिदेश !, भासुरभोगिवराङ्क !॥२॥ वाञ्छितपूरणसुरतरो !, वारितविघ्नवात ! भवविधुरं धर मां विभो !, तव चरणे गतपात ! ॥३॥
सखि हे... ॥
॥१॥ सखि हे... ॥
स्तवनम् सखि हे वामातनयमुदारम् । रमय मया सह गलितविकारं, निरुपमसुषमासारम् ॥ अभिनवनीरदसघनघटोपम - सुन्दरनीलशरीरम् । घनचलदनिलचपलचपलामल - धृतजाम्बूनदचीरम् शशिसूर्योपममणिमयकुण्डल - मण्डितसुन्दरगण्डम् । विलसद्भालस्थलसुषमाजित- शारदशशधरखण्डम् तरलधवलरुचिधवलितदिक्कुल - हिमगिरिहारिसुहासम् । शुद्धकनकसमदीप्तिप्रोज्ज्वल - दीपशिखाशितनासम् अविकचशुचिरुचिविचकिलकलिका - राजिरुचिररदराजम् । दन्तसितद्युतिचयचन्द्रातप - चारुवदनजितराजम्
॥२॥ सखि हे... ॥
सा
ॐ
॥३॥ सखि हे... ॥
॥४॥ सखि हे... ॥
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org