SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अभ्रचुम्बिनि शैलशिखरे, त्वं समारुह्य स्थितः । मादृशां निर्बलजनानां, दूरभूतो दृष्टितः ॥ तदपि तव पृष्टिं विमोक्ष्ये नैव जगदाधार ! रे ॥ नेमिजिनवर ॥१॥ आपदो बहवीः सहित्वा - ऽद्यागतस्तव सन्निधौ । अथ कृपणता नैव कार्या, नाथ ! मयि करुणाविधौ ॥ दिव्यकरणादृष्टिमेकां, कुरु करुणाकूपार ! रे ॥ नेमिजिनवर ॥५॥ स्वामी मया निर्द्धारितस्त्वं, निखिलजगतः शासकः । नाथ ! नैवोपेक्षिणीयो, भवच्चरणोपासकः ॥ सेवकाभिधया समाह्वय, सत्वरं सुखकार ! रे ॥ नेमिजिनवर ॥६॥ मौनतो यद्विप्रलुब्धं, मुग्धगोपीमण्डलम् । नैव तद्वन्मयि चलिष्यति, देव ! तव मौनच्छलम् ॥ एकवारं सेहतो मामालापय हतभार ! रे ॥ सकलमङ्गलपरमकारण- मङ्घ्रियुगलं ते मुदा । अमरतरुवरपुष्पगुच्छै - र्बन्धुरं धरतो हृदा ॥ भवभवे भवतात्तवैच, ध्यानमिह भवतार ! रे ॥ नेमिजिनवर ॥८॥ इत्थं स्तुतो जिनवरेन्द्रशिवातनूजः, श्रीरैवताचलगिरीन्द्रकिरीटकल्पः । राजीमतीहृदयसुन्दरहीरहारो, हन्यादधं परमयोगिधुरन्धरो नः usu Jain Education International नेमिजिनवर ॥७॥ स्तुतिः जयति नीरदनीलतनुद्युतिर्युवतिसङ्गभिदाकरणादृतिः । विशदसंवरशालिशिवासुतः, परमया रमया त्वरयाऽऽदृतः ॥२२॥ ४५ For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy