________________
-
निर्मलनीलकमलनयन-क्षरदसमप्रेमपरागम् । पल्लवमृदुलरदच्छदरञ्जिम् - निर्जितबन्धूकरागम्
॥५॥ सखि हे... ॥ 55 विकसितसितसरसीरुहसरसी - समसुरभिततनुवासम् । चञ्चच्चन्द्रमरीचिचयोज्ज्वल - चारिमवचनविलासम् ॥६॥ सखि हे... ॥ कोकिलकुलकलकूजितकलिते, चूतवने विहरन्तम् । धीरसलीलचरणविन्यासै - स्त्रिभुवनमनोहरन्तम्
॥७॥ सखि हे... ॥ इति सुकुमारं पार्श्वकुमारं, दृष्ट्वा स्वप्नविहारे । PNB प्रीतिधुरन्धरवचसा वदति, प्रभावती सखिवारे
॥८॥ सखि हे... ॥ इत्थं स्तुतो जिनपतिः शुभपार्श्वनामा वामासुतः सकलकामित कल्पवृक्षः । नागेश्वरे पुरवरे प्रथितावदातो, देवो धुरन्धरतु सर्वमनोरथानाम् ॥९॥ सखि हे... ॥
PRO
स्तुतिः भविकचक्षुषि दिव्यसुधाञ्जनम्, कमठदैत्यमहामदभञ्जनम् । नमत पार्श्वजिनं धरणार्चितम्, समतया मतयाऽसमयाञ्चितम् ॥२३॥
NUA
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org