SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ - निर्मलनीलकमलनयन-क्षरदसमप्रेमपरागम् । पल्लवमृदुलरदच्छदरञ्जिम् - निर्जितबन्धूकरागम् ॥५॥ सखि हे... ॥ 55 विकसितसितसरसीरुहसरसी - समसुरभिततनुवासम् । चञ्चच्चन्द्रमरीचिचयोज्ज्वल - चारिमवचनविलासम् ॥६॥ सखि हे... ॥ कोकिलकुलकलकूजितकलिते, चूतवने विहरन्तम् । धीरसलीलचरणविन्यासै - स्त्रिभुवनमनोहरन्तम् ॥७॥ सखि हे... ॥ इति सुकुमारं पार्श्वकुमारं, दृष्ट्वा स्वप्नविहारे । PNB प्रीतिधुरन्धरवचसा वदति, प्रभावती सखिवारे ॥८॥ सखि हे... ॥ इत्थं स्तुतो जिनपतिः शुभपार्श्वनामा वामासुतः सकलकामित कल्पवृक्षः । नागेश्वरे पुरवरे प्रथितावदातो, देवो धुरन्धरतु सर्वमनोरथानाम् ॥९॥ सखि हे... ॥ PRO स्तुतिः भविकचक्षुषि दिव्यसुधाञ्जनम्, कमठदैत्यमहामदभञ्जनम् । नमत पार्श्वजिनं धरणार्चितम्, समतया मतयाऽसमयाञ्चितम् ॥२३॥ NUA ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy