________________
परिहर परभावे रसिकत्वम्, संहर पुद्गलसङ्गममत्वम् भव तल्लीनो लप्स्यसि तत्त्वं, यत् त्वं विजितसमीरम् ॥ ॥५॥ नम... श्रवणे सरससुधारसपानम्, कुरु तन्नाम्नः पावनगानम्। अतिमधुरन्धरता तत्तानं, प्राप्स्यसि भवजलतीरम् ॥ ॥६॥ नम...
FORE
.
स्तुतिः नमिजिन ! प्रणताखिलनाकिप ! भवमहावनभङ्गमहाद्विप !। निजकृपामृततर्पितसज्जन ! वरमते ! रमते त्वयि सज्जन ! ॥२१॥
comg
WAL
.
.
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org