SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीनमिनाथदेववन्दना - २१ चैत्यवन्दनम् नाकि नरेश्वरनतचरण!, नमिजिनवर ! जगदीश ! । इन्दीवरलाञ्छनरुचिर !, भविककुमुदरजनीश ! ॥१॥ विजयनृपाङ्गज ! जय सदा मिथिलापुरिमण्डन! । काञ्चनकान्तिसुकान्तकाय !, भवरिपुखण्डन! ॥२॥ वप्रानन्दनवन्दना, चन्दनशीतलताम् । सन्दत्ते गुणगणधुरं-धन्तीह नमताम् રો ॥१॥ नम... स्तवनम् नम नम नमिजिनपतिमतिधीरम् । निर्विकारमुखमुद्रामुदितं, निरधिरिव गम्भीरम् ॥ सहजसमाधिसुधारसलीनम्, विषयविकारविभावविहीनम्; प्रकटपरमपुण्यैरतिपीनं, सुन्दरसौम्यशरीरम् ॥ प्रमप्रशमरसपावनपात्रम्, गुणगणगौरवगुम्फितगात्रम्; चिदानन्दघनरूपममात्रं, योगीश्वरकोटीरम् ॥ साधितसकलसमीहितसृष्ट्या, वैश्विककरुणावारिदवृष्ट्या; सन्तर्पितभुवनं शुभदृष्ट्या , धर्मवनीनवनीरम् ॥ ॥२॥ नम... ॥३॥ नम... ॥४॥ नम... ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy