________________
श्रीनमिनाथदेववन्दना - २१
चैत्यवन्दनम् नाकि नरेश्वरनतचरण!, नमिजिनवर ! जगदीश ! । इन्दीवरलाञ्छनरुचिर !, भविककुमुदरजनीश ! ॥१॥ विजयनृपाङ्गज ! जय सदा मिथिलापुरिमण्डन! । काञ्चनकान्तिसुकान्तकाय !, भवरिपुखण्डन! ॥२॥ वप्रानन्दनवन्दना, चन्दनशीतलताम् । सन्दत्ते गुणगणधुरं-धन्तीह नमताम्
રો
॥१॥ नम...
स्तवनम् नम नम नमिजिनपतिमतिधीरम् । निर्विकारमुखमुद्रामुदितं, निरधिरिव गम्भीरम् ॥ सहजसमाधिसुधारसलीनम्, विषयविकारविभावविहीनम्; प्रकटपरमपुण्यैरतिपीनं, सुन्दरसौम्यशरीरम् ॥ प्रमप्रशमरसपावनपात्रम्, गुणगणगौरवगुम्फितगात्रम्; चिदानन्दघनरूपममात्रं, योगीश्वरकोटीरम् ॥ साधितसकलसमीहितसृष्ट्या, वैश्विककरुणावारिदवृष्ट्या; सन्तर्पितभुवनं शुभदृष्ट्या , धर्मवनीनवनीरम् ॥
॥२॥ नम...
॥३॥ नम...
॥४॥ नम...
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org