SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 20RA शान्तस्त्वत्समदेवो भुवने नेक्षितः विश्रान्तस्तव पादकजे भुवनेशितः ! । देव ! दयाकर ! दृष्टिं देहि दयाञ्चितां जडतां जहि जिन ! मे बहुजन्मनि सञ्चिताम् ॥३॥ उन्मुद्रय मम दृष्टिं दिव्यसुधाजनैः । त्वयि दृष्टे सुप्रसन्ने सूतं परञ्जनैः । “भर्ता त्वं मम, भृत्योऽहं तव” मानय ! कृपणे कलुषितचित्ते करुणामानय ॥४॥ तव करुणामृतवारिधरेणाऽऽषिञ्चिते, नष्टे मोहमहावरणे भवसञ्चिते । तव रूपे मम रूपं देव ! मिलिष्यति धर्मधुरन्धसेवनमेवं सेत्स्यति ॥५॥ स्तुतिः नृपसुदर्शनसुन्दरनन्दन!, सुरसमूहमनोमतनन्दन !। तव पदाम्बुजयामलसङ्गिनः, भुवनपावन! पाहि सदाङ्गिनः ॥१८॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy