________________
-
17
TASH
.
श्रीमल्लिनाथदेववन्दना - १९
चैत्यवन्दनम् भीमभवोदधिशोषणे, कुम्भसमुद्भवरुप ! कुम्भसमुद्गव ! कुम्भचिह्न !, प्रतिबोधितषड्भूप ! ॥१॥ प्रकटप्रफुल्लितपुण्यवल्लि ! मल्लिनाथमहाभाग ! । जय जय निर्जितमोहमल ! मरकतरुचितनुराग ! ॥२॥ मिथिला यस्य जनिक्षितिः प्रभावती माता ! नामधुरं धरतां सतां भव वाञ्छितदाता ॥३॥
Ha..
250
॥१॥ भज...
स्तवनम्
श्रीरागेण गीयते भज मुक्तिवधूकण्ठाभरणं .... कुम्भनरेश्वरकुलकमलाकर - विकसनदिनकरमघहरणम् मल्लिजिनेशमशेषसुखोत्कर - कारणमशरणजनशरणम् । मिथिलानगरीभूमिविभूषण - दूषणविरहितसच्चरणम् भविकजनावनिपोषणप्रावूष - मुषसि ध्येयकमलचरणम् । नीलकमलकमनीयशरीरं, कान्तिशमिततापावरणम्
॥२॥ भज...
॥३॥ भज...
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org