SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ - 17 TASH . श्रीमल्लिनाथदेववन्दना - १९ चैत्यवन्दनम् भीमभवोदधिशोषणे, कुम्भसमुद्भवरुप ! कुम्भसमुद्गव ! कुम्भचिह्न !, प्रतिबोधितषड्भूप ! ॥१॥ प्रकटप्रफुल्लितपुण्यवल्लि ! मल्लिनाथमहाभाग ! । जय जय निर्जितमोहमल ! मरकतरुचितनुराग ! ॥२॥ मिथिला यस्य जनिक्षितिः प्रभावती माता ! नामधुरं धरतां सतां भव वाञ्छितदाता ॥३॥ Ha.. 250 ॥१॥ भज... स्तवनम् श्रीरागेण गीयते भज मुक्तिवधूकण्ठाभरणं .... कुम्भनरेश्वरकुलकमलाकर - विकसनदिनकरमघहरणम् मल्लिजिनेशमशेषसुखोत्कर - कारणमशरणजनशरणम् । मिथिलानगरीभूमिविभूषण - दूषणविरहितसच्चरणम् भविकजनावनिपोषणप्रावूष - मुषसि ध्येयकमलचरणम् । नीलकमलकमनीयशरीरं, कान्तिशमिततापावरणम् ॥२॥ भज... ॥३॥ भज... ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy