________________
रणरणकं हर मानसिकं मम, ममतासङ्गनिवारं रे ।
चारक ! पापमतेः समताधर !, धर शिवसौख्यमुदारं रे ! ॥४॥ पद्मप्रभजिन.....
दारपरिग्रहमुक्त ! शमाकर !, करतलनिर्जितपङ्कज ! रे । पङ्कजगमन ! धुरन्धरसुगतिं गतिजितदेवमतङ्गज ! रे
!
Jain Education International
स्तुतिः
धरधरापतिनन्दन ! सुन्दरं, तव पदं नतसर्वपुरन्दरम् । कमलकान्तितनो ! हृदि पङ्कजे, सुमनसां मनसां हरणं भजे ॥६॥
१३
For Private & Personal Use Only
॥५॥ पद्मप्रभजिन....
www.jainelibrary.org