________________
-
श्रीसुपार्श्वदेववन्दना-७
चैत्यवन्दनम् श्रीसुपार्श्व ! शुभपार्श्व ! पाप - पादपपाटनपार्श्व ! ॥ स्वर्गोपमवाराणसी - नायक ! वारितपार्श्व ! ॥१॥ माता तु पृथिवी मता, पिता प्रतिष्ठितनामा । पृथ्विप्रतिष्ठितकीर्तिभर -जात्यकनकतनुधामा ॥२॥ स्वस्तिकलाञ्छनलाड़िछतः स्वस्तिकरो जिनराजः । धार्मिकवर्गधुरन्धरो, जयतान्मुनिमृगराजः
રો
स्तवनम्
राग- श्री सुपासजिनराज... श्रीसुपार्श्वजिनदेव !, बहुसुरवरकूतसेव ! । जिन ! हो, सेवे रे तव देवेशार्चितपदयुगं रे ॥१॥ श्री सुपार्श्व.... तव भुवनेश्वरतायाः, अन्याउसुलभा मायाः । जिन ! हो, सुस्पष्टं, सन्त्यष्टप्रातिहार्यश्रियो रे ॥२॥ श्री सुपार्श्व.... छत्रत्रितयममूल्यं, चामरयुगलमतुल्यं । जिन ! हो, सुमवर्षा, अतिहर्षात्सुरवरततिकृता रे ॥३॥ श्री सुपार्श्व....
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org