________________
निर्झरदसमप्रशमरसघूर्णित - मिव मदभरगजवरवारि । अभिनन्दन ! भुवनत्रयमध्यै-तस्य नहि कोऽप्यनुकारी ॥४॥ जिन तव... तव नयनच्छविमवतारय मम, नयनयुगे जिन ! भवतारिन् ! । यशो धुरन्धर ! मह्यं रुचित - स्त्वमेव नान्यो वतारी ॥५॥ जिन तव...
१. एतत्स्तवनं महोपाध्यायश्रीयशोविजयजीगणिरचितस्य 'जिन तेरे नयनकी हुं बलिहारी' - इत्यस्य स्तवनस्य अनुवादरूपमाभाति ।
स्तुतिः जिनपतेऽर्पय मे ह्यभिनन्दन ! विमलकेवलमामभिनन्दन ! गुणगणामरभूरुहनन्दन ! विरतिसम्भव ! संवरनन्दन ! ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org