________________
श्रीसुमतिदेववन्दना-५
चैत्यवन्दनम् सुमतिदायसुमतिप्रभुः, सततसुगतिसुखकारी। दुमतिदुर्मदवारणः, कुमतिकुगतिभयहारी ॥१॥ कौशल्यानगरीपति - मेघराजकुलचन्द्रः। क्रौञ्चाङ्किततनुमङ्गला - देवीसुतगततन्द्रः चन्दनचन्द्रकुडूमरसैः सुरभितसुन्दरदेह ! । धर्मधुरंधर ! में प्रभो ! मुक्ति वधौ सनेह !
રો
રૂ
%3
A
.
स्तवनम्
राग- सुमतिनाथ गुणशुं मिलीजी... सुमतिनाथजिन ! दीयतां रे, सम्यग्दर्शनशुद्धिः । कुमतिमाथ ! मम हीयतां रे, दुरितोपद्रववृद्धि : ॥१॥
सौभाग्यनिधीश्वर !, पालय मां भवभीतम्
वैराग्यवतां वर ! धारय मां सुविनीतम्..... चरणकरणगुणहीनता रे, पीड्यते मां नित्यं । मोहयति मम मानसं रे, कल्पितसौख्यमनित्यं ॥२॥
सौभाग्यनिधीश्वर.....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org