________________
॥४॥ सम्भवजिनवर........
श्रुतिपावननामस्तवनं ते, रमतां मम मुखगेहे रे ।। सुकृतलतावनसिञ्चनवारिद - सदृशमसारे देहे रे धर्मधुरन्धर ! धरणिधराधिक - धीरिमधारणधीर ! रे शिवराधाराधनरुद्धाधर - धारावतरणवीर ! रे
॥५॥ सम्भवजिनवर.......
C
स्तुति : विगतकल्मषसम्भव! सम्भव !, सकलजन्तुशिवाशय ! शम्भव ! । भविकचातकनीरधरागम ! शुभवते भवते भवतान्नमः ॥३॥
HD
mar
.
*
ANNAO
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org