SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीसम्भवदेववन्दना - ३ चैत्यवन्दनम् सम्भव ! सुखसम्भव ! सतां भवसम्भवहाने ! परिभववर्जित! नित्यरत ! निजवैभवदाने Jain Education International श्रावस्तीनगरीरमा - रमण ! श्रमणगणभूप ! सेनानन्दन ! भन्दकन्द ! श्रीनन्दनवररूप ! श्रीजितारिनृपवरतनुज ! तुरगाङ्कितपदपद्म ! । देवधुरन्धर ! दीयतां, निरुपद्रवशिवसद्म ! स्तवनम् राग - वैष्णवजन तो तेने कहीओ.... सम्भवजिनवर ! जय जगदीश्वर !, स्वर्गङ्गामलमूर्ते ! रे । चारुचरितरचितोचितस्वना - रुचिराचरणस्फूर्ते ! रे ६ " રા For Private & Personal Use Only तत्त्वरसिकजनताजिज्ञासा- पूरणपूर्णज्ञाता रे त्वं भव शुभसम्भव ! भवभयतो, भावुकभविकत्राता रे ॥२॥ सम्भवजिनवर... समतासरसीरुहसरोवर ! वदनविजितपर्वेन्दो ! रे । नयनयुगलगलदविरलशीतल - करुणामृतरसबिन्दो ! रे ॥३॥ सम्भवजिनवर.. n ॥१॥ सम्भवजिनवर.. www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy