SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ छा. - (श्रीजग्गुवेङ्कटायः कुप्पण्णार्योऽपि सज्जयार्योऽपि । सो मम प्राकृतविज्ञाने (विद्यायाः) गुरु-गुरु-गुरुकाः क्रमेण तान् नुमः ।) टि. - १. श्रीजग्गुवेङ्कटार्यः - मम श्रीरामशर्मणः मातामहः विद्यागुरुश्च । २. सज्जयायः - पूर्वं यादवाद्रिस्थः ततो मुम्मडिकृष्णराजकाले मैसूरुनगरं गतः। - सज्जयतादज्जस्स णु तिरुमलतादज्जओ गुरू अ पिदा । · पुत्तो सक्किदपाकिद सिच्चो वि तहेव्व णामवन्तो अ ।। ५ । - (सज्जयतातार्यस्य नु तिरुमलतातार्यकोगुरुश्च पिता । पुत्रः संस्कृतप्राकृतशिष्योऽपि तथैव नामवांश्च ॥) - सज्जवुत्तस्स तहा सिच्चो वि अखानखानपल्लीओ। णरसीहसत्तिअक्खो पाकिदसद्दप्पदीविआकत्ता ॥ ६ ॥ छा. - (सज्जयपुत्रस्य तथा शिष्योऽपि च कानकानपल्लीकः । नरसिंहशास्त्राख्यः प्राकृतशब्दप्रदीपिकाकर्ता ।) है. टि. - १. कानकानपल्ली तु अद्य बेंगलूरुसमीपे कनकपुरं इति प्रथितम् । २. प्राकृतशब्दप्रदीपिकाग्रन्थः आन्ध्राक्षरैः सविंशतिशतसंवत्सरेभ्यः पूर्वं मैसूरविद्यातरङ्गिणीमुद्राक्षरशालायां सज्जयताताचार्येण प्रकाशितः । | मू. - सज्जयतादगुरू सिरितिरुमल नेल्लूरुतादवुत्तो णु। विस्सगुणादस्सकइप्पढमगुरुप्पेट्ठतादवंसो सो ।। ७ ।। छा. - (सज्जयतातगुरुः श्रीतिरुमलनेल्लूरुतातपुत्रो नु। विश्वगुणादर्शकवि - प्रथमगुरुप्रेष्ठतातवंशस्सः ।।) टि. - १. नेल्लूरुनगरं आन्ध्रप्रदेशे पूर्वदिशि पिनाकिनीनदीतीरे विराजते । १ मू. - अण्णो देव्वसिहामणि तिरुमलयज्जो खुजउगिरिप्पमुहो। जो जग्गुवेंगडज्ज'सगोत्तो चिकदेवरायमंतिकुलो ॥ ८ ॥ १३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy