________________
मह पाकिद सिक्खा परंपरा
__-अरैयीरामशर्मा मूलम् : जयइ इ सअलं पुण्णं तं खु किदण्णत्तणं पुणो सं सम् ।
तं किअमाणत्तणं करिस्समाणण्णसत्तणं उण तं तम् ।। १ ।। | छाया : (जयति च सकलं पुण्यं तत् खलु कृतज्ञत्वं पुनः स्वं स्वम् ।
तत् क्रियमाणज्ञत्वं करिष्यमाणजसत्त्वं अपि तत् तत् ॥)। | टिप्पणी : सकलं पुण्यं तु कृतज्ञत्वं जयति, उत्कृष्टत्वात् एवं क्रियमाणज्ञत्वं
करिष्यमाणज्ञत्वं च पुण्योत्तमम् - इति भावः । - इह मह पाउअसिक्खागुरुसिच्चपरंपरा कहिज्जइ अ।
एदेण दाव दंसिअपहेण पाउअसरस्सई जयइ ॥ २ ॥ ८ छा. - (इह मम प्राकृतशिक्षागुरु - शिष्यपरम्परा कथ्यते च ।
एतेन तावत् दर्शितपथेन प्राकृतसरस्वती जयति ।) __ - एत्थ णु पाउअविज्जाविण्णाणपरंपरादुवई।
'मइसूरुमंतिमूला विस्सगुणादस्सकारगुरुमूला ॥ ३ ॥ छा. - (अत्र तु प्राकृतविद्याविज्ञानपरम्पराद्वयी।
मैसूरुमन्त्रिमूला विश्वगुणादर्शकारगुरुमूला ।) टि. - १. मैसूरुदेशः कर्णाटे प्रसिद्धः । तद्राजधानी श्रीरङ्गपत्तमनासीत् । तत्र यदुगिरीयः
तिरुमलैयार्यः प्रधानमन्त्री आसीत् त्रिशतसंवत्सरेभ्यः पूर्वं चिकदेवरायनाम्नः
प्रसिद्धस्य राज्ञः । २. विश्वगुणादर्शचम्पूग्रन्थकर्ता काञ्चीपुरवेङ्कटध्वरिकविः । मू. - 'सिरिजग्गुवेंगडज्जो कुप्पण्णज्जो वि सज्जयज्जो वि।
मह पाकिदविण्णाणे (ज्जाए) गुरुगुरुगुरुआ कमेण ताणं णमो ।। ४ ।।
१३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org