________________
एयाए संवेगमंजरीए सवणस्स फलं पयडेइ
संवेगमंजरीमिमं सवणावतंसभावं नयंति सुअणा अमिलाणसोहं । जे निच्चमेव सिरिसिद्धिवहूकडक्खलक्खोवलक्खिअतणू खलु ते हवंति
॥३१॥
Jain Education International
॥ इइ सम्मत्ता संवेगमंजरी ||
अन्वयः जे सुअणा इमं अमिलाणसोहं संवेगमंजरीं निच्चमेव सवणावतंसभावं नयंति ते खलु सिरिसिद्धिवहूकडक्खलक्खोवलक्खि अतणू हवंति ।
भावार्थ: जे पण्णावंतो सुयणा एयं सव्वहा सोहाजुत्तं पच्चग्गं तह चेव अमिलाणभावं चावि संवेगतरुणो मंजरीं चिय अण्णं सव्वं असोहणं चइऊणं सवणस्स अवतंसं करेंति तेसिं चेव तणुणो सिरिसिद्धिवहूए लक्खेहिं कडक्खेहिं उवलक्खिआ हवंति ते चेव य सिरिसिद्धिकामिणीए निम्मलनेहस्स भायणं हवंति इइ ॥
-
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ? । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥
१३२
For Private & Personal Use Only
www.jainelibrary.org