SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ एयाए संवेगमंजरीए सवणस्स फलं पयडेइ संवेगमंजरीमिमं सवणावतंसभावं नयंति सुअणा अमिलाणसोहं । जे निच्चमेव सिरिसिद्धिवहूकडक्खलक्खोवलक्खिअतणू खलु ते हवंति ॥३१॥ Jain Education International ॥ इइ सम्मत्ता संवेगमंजरी || अन्वयः जे सुअणा इमं अमिलाणसोहं संवेगमंजरीं निच्चमेव सवणावतंसभावं नयंति ते खलु सिरिसिद्धिवहूकडक्खलक्खोवलक्खि अतणू हवंति । भावार्थ: जे पण्णावंतो सुयणा एयं सव्वहा सोहाजुत्तं पच्चग्गं तह चेव अमिलाणभावं चावि संवेगतरुणो मंजरीं चिय अण्णं सव्वं असोहणं चइऊणं सवणस्स अवतंसं करेंति तेसिं चेव तणुणो सिरिसिद्धिवहूए लक्खेहिं कडक्खेहिं उवलक्खिआ हवंति ते चेव य सिरिसिद्धिकामिणीए निम्मलनेहस्स भायणं हवंति इइ ॥ - उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ? । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥ १३२ For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy