________________
SPREAD
अज्जवि मुंचसु एअंमा मा दुक्खाण भायणं होसु । सद्धम्ममहारायं पडिवज्जसु सामिअंजीव ! ॥२८॥ सद्धम्ममहामंतिं कल्लाणकलावकारणं पयओ।
आराहसु जेणेसो दावइ तुह सिवपुरे रज्जं ॥ २९॥ अन्वयः (रे) जीव ! अज्ज वि एअं मुंचसु (जेण) दुक्खाण भायणं मा मा होसु (तहा)
सद्धम्ममहारायं सामिअंपडिवज्जसु । (तहा य) पयओ (होऊण) कल्लाणकलाव
कारणं सद्धम्ममहामंतिं आराहसु जेणेसो तुह सिवपुरे रज्जं दावइ ।। वार्थः रे जीव ! अज्ज वि अहुणा वि सव्वं तस्स मोहरायस्स वंचणपवंचं जाणेउं पि
तस्स आणं सव्वहा मुंचसु । जेण भविस्सकाले तं दुरियदुक्खाणं भायणं न हवेज्ज । किं तु सव्वहा सुहदायगस्स तस्स सद्धम्ममहारायस्स चेव सामित्तणं पडिवज्जसु। तहा य तेण कूडकवडभरिएण मिच्छत्तमंतिणा सद्धि सिणेहं पि मोत्तुं कल्लाणाणं अखंडाए अक्खयाए य परंपराए मूलं कारणं सद्धम्महामंतिं पयओ होऊण निययसव्वसत्तीए आराहसु जेण तुज्झोवरि संतुट्ठो सो मंती तुमं एयाओ दुरंताओ संसारचारयाओ मोएऊण निच्चसुहावासे सिवपुरे चेव अणंतं कालं जाव रज्जं दावेज्ज। संवेगस्स फलं दरिसेइ - इअ जइ संवेगपरो खणं रे जीव ! होसि ता तुज्झ।
सुलहा सिवसुहलच्छी लद्धमणुअदेवभद्दस्स ॥३०॥ अन्वयः इह रे जीव ! खणं (पि) जइ संवेगपरो होसि ता लद्धमणुअदेवभद्दस्स तुज्झ
सिवसुहलच्छी सुलहा चेव । भावार्थः रे भाविभद्द जीव ! इअ पुव्ववण्णिअप्पगारेण जइ तं खणमेत्तं पि संवेगतप्परो
वेरग्गरसाहिसित्तो य होस्ससि ता तुज्झ - अन्नेसिं सवणमेत्ते वि दुल्लहा सिवनयरस्स लच्छी मज्झं मझेण देव-मणुयगईणं उत्तिमे सुहे अप्पेउं सव्वहा सुलहा हविस्सइ ।
१३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org