________________
छा. - (अन्यो देवशिखामणितिरुमलैयायः खलु यदुगिरिप्रमुखः । | यो जग्गुवेङ्कटार्यसगोत्र: चिकदेवरायमन्त्रिकुलः ।)
- १. देवशिखामणितिरुमलैयायः स्वगहे स्त्रियस्सर्वाः बालाश्च संस्कृतं कन्नडं च जानन्तीति हेतोः अट्टालकवातायनद्वारा पार्श्वगृहस्थेन तादृशेन वरदनारायणेन पण्डितेन सह प्राकृतभाषयैव गूढार्थबोधकवाक्यानि संलपति स्मेति इतिवृत्तं कैंकर्यतिरुवेंगडायः मम बन्धुः आह स्म । २. यदुगिरिः कर्णाटके मण्डजिल्लायां नारायणक्षेत्रं पर्वतोपरि स्थितं मेलुकोटे इति प्रसिद्धम्। ३. सगोत्रः समानगोत्रर्षिप्रवरः विश्वामित्राघमर्षणकौशिकाठ्यार्षेयप्रवरान्वितः कौशिकगोत्रः यजुश्शाखाध्यायी आपस्तम्बसूत्र इति विशेषः ।। ४. चिकदेवरायः अप्रतिमवीरः औरंगजेबस्य देहलीबादशाहस्य राजकीयमित्रं
आसीत् । - पाईणो 'जउपुरगअदा मिलियल्पिल्लयज्जवंसवरो।
पाउअबासण - लेक्कणसत्तिअरो वरदनारणो अण्णो ॥ ९ ॥ - छा. - (पारीणो यदुपुरगत - द्राविडेयल्पिल्लैयार्यवंशवरः ।
प्राकृतभाषणलेखनशक्तिधरो वरदनारणोऽन्यः ।) * टि. - १. यदुपुरं यदुगिरिसमीपे भक्तपुरं तोण्मूरु इति प्रसिद्धम् ।
२. इयल्पिल्लैयार्यः द्राविडदिव्यप्रबन्धज्ञः बालपण्डित इति
सहस्राधिकसंवत्सरेभ्यः पूर्वं आसीत् ।। ___- सिरिजग्गुवेंगडस्स णु पिदा वि पाउअकई अ लेक्कणिओ।
सिरिजग्गुसिंगरज्जो जस्स खु आसूरिजीयरो सिच्चो ।। १० ।। - छा. - (श्रीजग्गुवेङ्कटस्य नु पितापि प्राकृतकविश्च लेखनिकः ।
श्रीजग्गुशिङ्गार्यो यस्य खल्वासूरिजीयरश्शिष्यः ॥) टि. - १. आसूरिजीयरः सन्यासी पण्डितप्रवरः भारतस्वातन्त्र्यसङ्ग्रामे
-
१३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org