________________
-
-
ELEAKEDA
(४)
ज्ञानपूर्विका क्रिया (?) जनः कश्चिदासीत् । कुक्कुट्यां तस्य विशेषरुचिरासीत् । किन्तु 'कथं ताः पालनीयाः' -इत्यालस्येनाऽनुगृहितः स न पालयति । प्रातिवेश्मिकानां गृहेषु बढ्यःकुक्कुट्यः आसन् । अतः स्वरुचिपोषणार्थं स तेषां गृहेभ्यः चौर्यं कृत्वा कुक्कुटीर्गृह्णाति ।
प्रातिवेश्मिकाः सर्वेऽपि तस्य तथाव्यवहारेण दुष्कृत्येन त्रस्ताः खिन्नाश्च जाताः । एकेन जनेन तु नामसङ्केतादिरहितं पत्रं तस्योपरि संप्रेष्य सावधानीकृतोऽपि स यद्'अद्यप्रभृति कुक्कुटीनां चौर्यकार्यं निश्चितरूपेण स्थगयितव्यं त्वया । अन्यथा तु पादभञ्जनमेव करिष्ये' इति ।
अथ पत्रमिदं गृहीत्वा स आरक्षकास्थानं गतवान् । आरक्षकाधिकारिणे च तत्प्रदत्तम् । तस्य पठनानन्तरं पुनः स उक्तवान्-'महाशय! एवं प्रकारेण मां भापयति कश्चित् । स कः, केनेतादृशं पत्रं प्रेषितमिति भवता शोध्यम् ।' ___ अधिकारी उवाच-'किमत्र नामज्ञानस्य प्रयोजनम्? यदि त्वं कुक्कुटीचौर्यं कुर्वन् स्यात् तहि तन्न त्वया कर्तव्यम् । तथा च न कोऽपि पत्रं लिखिष्यति' इति ।
किञ्चिद् विचार्य स उक्तवान्- 'महोदय ! नाम तु ज्ञेयमेव । अन्यथा, कस्य कुक्कुट्याः चौर्यं मया न कार्य इति कथं जानीयाम्?' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org