________________
विलोकयति स्माऽपि । एतेन साऽप्यतीव दुःखिताऽऽसीत् । अतो राजानं वशीकर्तुं बहून् कार्मणाद्युपायान् करोति स्म विविधाश्च योगिनीः सेवते स्म । किन्तु न केनाऽपि किञ्चिदपि सिद्धम् । अतः सा नित्यं चिन्ताग्रस्ता वर्तते स्म । ___ अथैकदा तस्या राज्या दास्येका कर्पूरीनाम्नी कुतोऽपि ज्ञातवती यत् 'कर्पूरपुरग्रामे विप्रतनय एको बहुज्ञानी विद्यते' । अतः सा राज्ञीमापृच्छय तद्गृहं गतवती । तं च भृशं प्रसाद्य निजस्वामिनीगृहमानीतवती । राज्यपि तं प्रणम्य राजवशीकारमौषधं याचितवती । सोऽपि किञ्चिद् विचिन्त्य तदेव हरीतकीचूर्णं दत्तवान् कथितवांश्च यद् 'भक्षयेदं चूर्णं, अनेन तव स्वामी सुतरां वशीभविष्यति' । राज्यपि श्रद्धया तच्चूर्णं खादितवती।
कियत्कालानन्तरं तस्या अतिशयेन तथा विरेकश्चलितः यथा दिनान्ते एव स्थगितः । अनेनाऽतीसारवशेन साऽतीव कृशोदरी कण्ठगतप्राणप्राया च सञ्जाता। अतः किंकर्तव्यविमूढया दास्याऽपि धावित्वा राज्ञे विज्ञप्तं - 'प्रभो ! मत्स्वामिनी रोगवशात् प्राणसन्देहवती वर्तते, एकदा च भवन्तं दिदृक्षति । कृपयाऽऽगच्छतु' इति । राजाऽप्येतच्छ्रुत्वा झटिति तत्र गतः ।
इतः साऽपि राज्ञी निवृत्तविरेका सुगन्धिजलेन स्नात्वा श्रेष्ठवस्त्रालङ्कारादीन् परिधाय चोपविष्टा आसीत् । क्षणार्धेनैव राजा तत्राऽऽगच्छत् । तां प्रत्यग्रपाटलपुष्पमिव सुरूपां कृशोदरी च दृष्ट्वाऽतिप्रसन्नो राजा निजप्रमादमस्थानद्वेषं च धिक्कृत्य तामेव पट्टमहिषीपदे प्रातिष्ठिपत् ।
अनेन चित्तेऽतीव चमत्कृता साऽपि तं द्विजतनयं पुनरप्याकार्य सिंहासने उपवेशितवती । ततः कनकपुष्पादिभिस्तं प्रपूज्य कथितवती साञ्जलिः - 'प्रभो ! भवतः प्रभावेनाऽहमेतावती महती पदवी प्राप्तवती। अतः इतः परमहं भवन्तमेवाऽऽश्रितवती । कृपयाऽऽशीभिमामनुगृह्णातु यदृच्छया च धनादिकं गृह्णातु' इत्युक्त्वा महती विभूतिं दत्तवती तस्मै।
एवं च स विप्रतनयो महामूर्यो निर्भाग्यशेखरोऽपि च दैवदुर्लालित्येन महासमृद्धिशाली यशःपात्रं जनार्चास्पदं चाऽभवत् ।
-०
९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org