________________
शोधलेख: जैनमुनिरनशेखरस्य छन्दःकोशे छन्दोयोगदानम्
डॉ.आचार्यरामकिशोरमिश्रः
संस्कृतविभागाध्यक्षः
म.मा. डिग्री कॉलिज,
खेकडा (बागपत) उ.प्र. २०११०१ छन्द:कोशस्य रचयिता जैनमुनिरत्नशेखरोऽस्ति । अयं श्रीवज्रसेनस्य शिष्यस्तथा श्रीहेमतिलकसूरे: पट्टाधिकारी नागपुरीयतपागच्छस्य जैनसाधुरासीत् । पट्टावल्यनुसारमस्य जन्म नेत्राऽश्वकालचद्राऽङ्किते १३७२ वैक्रमाब्दे बभूव ।
छन्द:कोशस्छन्दसामेकोलघुग्रन्थोऽस्ति । अत्र युगर्षिपद्यानि (७४) सन्ति । प्रथमपद्याच्चतुर्थपद्यपर्यन्तमेकपञ्चाशत्तम(५१)पद्याच्च चतुःसप्तति(७४)तमपद्यपर्यन्तमष्टाविंशति(२८) पद्यानि प्राकृतनिबद्धानि, शेषपद्यानि च पञ्चमपद्यात्पञ्चाशपद्यपर्यन्तं षटचत्वारिंशत्पद्या(४६)न्यपभ्रंशपरिचायकानि सन्ति । अस्य ग्रन्थस्य प्राकृतपैङ्गलस्य च कानिचित्पद्यानि साम्यधारकानि सन्ति । अतोऽस्य समयः प्राय: खभूताग्नीश्वराङ्कित:(१३५०) ऊस्ताब्दो मन्यते। __ अस्य लक्षितेषु छन्दस्सु द्वे स्वतन्त्रलक्षिते छन्दसी स्तः, ये लौकिकच्छन्दःशास्त्रे स्वयोगं दत्तः । यथा___जैनमुनिरत्नशेखरस्य स्वतन्त्रलक्षिते छन्दसी -
छन्दोनाम लक्षणम् वृत्ति: पादवर्णाः छन्दकोश: १ बहुलम् (नननाः)
८ अष्टमपद्यम् २ नाराचः r(जरजरजरलगा:)1 कृतिः २० १५ पञ्चदशं पद्यम्
LISISISISIS151515155 (१) प्राकृतपैङ्गलम्, भागः - २, पृष्ठाः - ३८८ (२) छन्द:कोशस्य - १२, १६, २५, ३१, ४६, ५० इत्यङ्कितानि पद्यानि, प्राकृतपैङ्गलस्य च क्रमश: - १/१०७,२/२०८, १/१७०, १/१४६,
२/६९, १/१४४ इत्यङ्कितानि पद्यानि द्रष्टुं शक्यन्ते। (३) नाराचस्य पञ्चचामर इति नामान्तरम् ।
बृहती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org