SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मुक्तकाव्यम् - मुनिरत्नकीतिविजयः अहं 'अह'मरिम भवांश्च भवान्' एव, किन्तु 'अहं' "भवांश्च' सम्मील्यैव 'व्यं भवामः । एषा अभेददृष्टिरेव किं न संसार: ? गगनं विशालं व्यापकं चाऽस्ति यतः तद् ‘गगनं' अस्ति, पर्वत उन्नतोऽस्ति यतः स 'पर्वत' एवास्ति, समुद्रो गम्भीरोऽस्ति; किमर्थम् ? यतः सोऽपि ‘समुद्र' एवाऽस्ति केवलम् ! वस्तुतस्तु ममैव एतद् स्वरूपम्, किन्तु अद्य अहं न विशालो नाऽपि व्यापकः न उन्नतः नाऽपि च गम्भीरोऽस्मि ! किमर्थम् ? यतः, अहं 'किञ्चिद् अस्मि, परंतु अहं 'अहमेव केवलं' नाऽस्मि । ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy