SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अनन्तशक्तिनिधिरासीत् तथाऽपि न प्रतिकारः कृतः, न लेशोऽपि द्वेषो धृतः, न चाऽभिशापोऽपि दतः । अन्यच्चोपसर्गं कृत्वा गोपाले गते सति शल्यवेदनायाः प्रतिक्रियाऽपि न कृता न च कारिता। ___ अत्र सर्वत्र विभुनाऽऽत्मनोऽस्मिताया: कर्तृत्वस्य चाऽवबोधं विस्मर्य केवलं साक्षिभावेणैव सर्वमपि दृष्टम् । तत एव क्रूरोपसर्गकारकं गोपालकं प्रति अंशमात्रमपि न दुर्भावः कृतः, न चाऽरुचिरपि धृता तथैव संयमयात्रायां सहायकं वैद्यं वणिजं च प्रति न रागो रुचिश्चादृता, किन्तु सर्वेऽपि जनाः समदृष्ट्यैव दृष्टा वीतरागिविभुना। एतेन प्रसङ्गेन श्रीमहावीरविभोः साक्षिभावस्य परमं माहात्म्यं विज्ञायते । ७२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy