SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ शूरकस्तामादातुं पक्षौ स शशकावाप्तुं बाहा कीदृश्युत सु-कला तव हृदय-सिरा-रचन-बला स्पन्दं हृद्यारब्धवति स्रष्टा हस्तः को भवति? पादे वा धीघोरतरः कः प्राभवदहह! मुद्गरः? कस्यामुमायां तु क्या तव मस्तिष्कं शृङलया स्थितमासीत् ? को दृढमुष्टिः क्रौर्योत्तम्भनपटुदृष्टिः? भगणविसृष्टद्युतिशूले तारानिःसूतजलजाले नभसि लसति यः स किमहसत्? सृष्ट्वाजं यस्त्वामसूजत्! व्याघ्र! व्याघोज्वलसि लसन् नक्तं विपिने भूरि चन् १.बाहा-बाहुः। लण्डन् नगरे मूलं - In London Town cafat: - Mary E Coleridge दिव्यः पक्षी कोऽपि पुराऽभूत् पटलेषु स डयमानश्चाऽऽसीत् Jain Education International ३२ For Private Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy