________________
शूरकस्तामादातुं पक्षौ स शशकावाप्तुं बाहा कीदृश्युत सु-कला तव हृदय-सिरा-रचन-बला स्पन्दं हृद्यारब्धवति स्रष्टा हस्तः को भवति? पादे वा धीघोरतरः कः प्राभवदहह! मुद्गरः? कस्यामुमायां तु क्या तव मस्तिष्कं शृङलया स्थितमासीत् ? को दृढमुष्टिः क्रौर्योत्तम्भनपटुदृष्टिः? भगणविसृष्टद्युतिशूले तारानिःसूतजलजाले नभसि लसति यः स किमहसत्? सृष्ट्वाजं यस्त्वामसूजत्! व्याघ्र! व्याघोज्वलसि लसन् नक्तं विपिने भूरि चन्
१.बाहा-बाहुः।
लण्डन् नगरे मूलं - In London Town
cafat: - Mary E Coleridge दिव्यः पक्षी कोऽपि पुराऽभूत् पटलेषु स डयमानश्चाऽऽसीत्
Jain Education International
३२ For Private Personal Use Only
www.jainelibrary.org