SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ हृदयोल्लासः मूलं - My heart leaps up कविः - William Wordsworth उड्डयते हृन्मम शक्रधनुषि नयनसरणिमुपयाते । ऋजुरोहितमिदमासीत् प्रागप्येवमेव मयि जाते ॥ मद्यौवनकालेऽप्येवं मद्वार्धक्येऽपि च भूयात् । मन्मरणेऽप्येवं मनुजस्य पिता शिशुरिति नियतत्वात् ॥ आशासेऽहं मत्का दिवसा विहितप्रकृतिश्रद्धाः । प्रोता मिथ एवं भूयासुः प्रीणितशिशुयुववृद्धाः ॥ व्याघ्रः मूलं - The Tiger chiat: - William Blake व्याघ्र! व्याघोचलसि लसन् नक्तं विपिने भूरि चन् केनाडमयेण रेण व्यधायि किमुत कटाक्षेण त्वत्क्तनोरतिभयबहुलं दैहिक्सामञ्जस्यमलं दूरे देशे नभसि च या ज्वलति शिखा त्वन्नयनीया १. अलं - पर्याप्तम् । Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy