________________
जिनेश्वराणामनुमोदयामि स्वान्योपकारप्रवणं पुमर्थम् । सिद्धात्मनां चिन्मयसिद्धभावमाचारमाचार्यगणस्य शस्यम् ॥ २०॥ सूत्रार्थदानं किल पाठकानां साधुक्रियां साधुगणस्य शुद्धाम् । उपासकानां वरमुक्तिमार्ग-संसाधकान् सर्वसुधर्मयोगान् ॥ २१॥ माङ्गल्यलाभाय समुत्सुकानां शुभाशयानां सनरामराणाम् । मार्गानुकूलाचरणं सुचारु सर्वात्मनां सर्वमहं प्रशंसे ॥ २२॥
(त्रिभिः कुलकम्) एषा प्रशंसा विधिपूर्वका स्या-छुद्धाशया सत्प्रतिपत्तियुक्ता । अनुत्तरानन्यगुणर्हदादि-दिव्यानुभावाद् गतदूषणा स्यात् ॥ २३॥ ये वीतरागा विदिताखिलार्था अचिन्त्यसामर्थ्ययुता जिनेशाः । शिवात्मकाः सर्वशिवङ्कराश्च यच्छन्तु ते मे सुकूतेषु शक्तिम् ॥ २४॥ मोहाभिभूतोऽहमनादिकालान्मूढोऽस्मि पापोऽस्मि सुदुःखितोऽस्मि । हिताहितानामनभिज्ञ एव सुज्ञो भवेयं भगवत्प्रसादात् ॥ २५॥ त्यक्त्वा समग्रामहितप्रवृत्तिं भजेयमुच्चैः स्वहितप्रवृत्तिम् । सर्वत्र कुर्वन्नुचितोपचार-मिच्छामि कर्तुं सुकृतानि सम्यक् ॥
इच्छामि कर्तुं सुकृतानि सम्यक् । इच्छामि कर्तुं सुकृतानि सम्यक् ॥
२६॥
(वसन्ततिलकावृत्तम्) एवं चतुःशरण-निन्दन-कीर्तनानां श्रुत्या स्फुटं पठनतः परिशीलनेन । पापानुबन्धिनिचयाः शिथिलीभवन्ति हानं क्रमादुपगताः क्षयमाप्नुवन्ति ॥
રો
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org