SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ मह्यं चैतद् रोचते सद्गुरूक्तं त्याज्यं सर्वं दुष्कृतं गर्हणीयम् । गम्यिर्हत्सिद्धसाक्ष्ये तथैव । मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ . मिथ्या मे स्याद् दुष्कृतं सर्वमेव मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ सम्यग्रूपा स्यान्ममेयं तु गर्दा नाऽहं कुर्यामायतौ तत्पुनश्च । इष्टं चेति प्रार्थयेऽत्राऽनुशास्ति श्रीअर्हद्भ्यः सद्गुरुभ्यश्च भूरि ॥ भूयादेभिः सङ्गमो मेऽपि भूयो भूयादेषा प्रार्थना शुद्धरूपा। भूयाद् भूयानादर: प्रार्थनायां । भूयादस्या मोक्षबीजं ममेति ॥ प्राप्तेषु स्यां सेवनार्होडप्यमीषां संपूज्यानामर्हतां सद्गुरूणाम् । आज्ञार्हः स्यां तक्रियावानपि स्या निर्दोषं स्यां पारगश्चाऽपि तस्याः ॥ सुकृतानुमोदनम् ॥ (उपजातिवृत्तम्) प्रमोदभावादमनुमोदयामि यदेव किञ्चित् सुकृतं जगत्याम् । सेवे यथाशक्ति यथोचितं च संवेगपूर्णः सुकृतं प्रशस्यम् ॥ १९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy