________________
मह्यं चैतद् रोचते सद्गुरूक्तं त्याज्यं सर्वं दुष्कृतं गर्हणीयम् । गम्यिर्हत्सिद्धसाक्ष्ये तथैव । मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ . मिथ्या मे स्याद् दुष्कृतं सर्वमेव मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ सम्यग्रूपा स्यान्ममेयं तु गर्दा नाऽहं कुर्यामायतौ तत्पुनश्च । इष्टं चेति प्रार्थयेऽत्राऽनुशास्ति श्रीअर्हद्भ्यः सद्गुरुभ्यश्च भूरि ॥ भूयादेभिः सङ्गमो मेऽपि भूयो भूयादेषा प्रार्थना शुद्धरूपा। भूयाद् भूयानादर: प्रार्थनायां । भूयादस्या मोक्षबीजं ममेति ॥ प्राप्तेषु स्यां सेवनार्होडप्यमीषां संपूज्यानामर्हतां सद्गुरूणाम् ।
आज्ञार्हः स्यां तक्रियावानपि स्या निर्दोषं स्यां पारगश्चाऽपि तस्याः ॥
सुकृतानुमोदनम् ॥
(उपजातिवृत्तम्) प्रमोदभावादमनुमोदयामि यदेव किञ्चित् सुकृतं जगत्याम् । सेवे यथाशक्ति यथोचितं च संवेगपूर्णः सुकृतं प्रशस्यम् ॥ १९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org