________________
____ १०॥
११॥
दुष्कृतगहीं॥
(वसन्ततिलकावृत्तम्) स्वीकृत्य पावनमिदं शरणं चतुर्णां प्रक्षालयामि मम सञ्चितकल्मषानि । यत्किञ्चिदप्यनुचितं मयका कूतं स्याद् गहोमि दुष्कृतमिदं न पुनर्भजामि ॥
___ (शालिनीवृत्तम्) अर्हत्सिद्धाचार्यसद्वाचकेषु साधुव्राते सर्वसाध्वीषु किं वा। अन्येषूच्चैः पूजनीयेषु धर्मस्थानेषु स्याद् दुष्कृतं मे यदेव ॥ मातापित्रोर्बन्धुमित्रोपकारिलोके मागोन्मार्गसंस्थे जनौथे। सन्मार्गस्याऽऽराधके चेतरे वा यत्किञ्चित् स्याद् दुष्कृतं मे वितथ्यम् ॥ जन्मन्यरिमन् पूर्वजन्मान्तरे वा कूत्वा बाढं कारयित्वाऽनुमत्य । स्थूलं सूक्ष्म कायवाङ्मानसोत्थं रागाद् द्वेषान्मोहदोषात् पुनर्वा ॥ जातं पापं पापकर्मानुबन्धि गम्येिषोऽनिच्छनीयं निषिद्धम् । एतज्ज्ञातं सद्गुरूणां वचोभिये वै सत्यं विश्वकल्याणमित्रम् ॥
(चतुभिः कुलकम्)
१२॥
ઉો
१४ा
Jain Education International
For Private &
onal Use Only
www.jainelibrary.org