________________
शिष्यत्वं ईहमानेनैकेन जनेन ईजीप्सियन्-गुरुरुक्तः "मन्येऽहं यद् अखिले संसारेऽहमेव एको जनः, यः सत्यस्य पथि दीक्षितुं तीव्रतया ईहते । कृपया भवान् मां दीक्षयतु ।"
गुरुणा प्रत्युक्तम् - "अस्मत्सार्थस्य सभ्यतया त्वमवश्यं प्रवेष्टुमर्हसि । किन्तु एतद्विकं त्वया हठात् स्वीकर्तव्यं भविष्यति - एकं, यत् कर्तुं तवाऽनिच्छा स्यात् तत्त्वयाऽवश्यं करणीयम् । अन्यत् , त्वं यत्किञ्चिदपि चिकीर्षिष्यसि, तत् कर्तुं त्वं नैव शक्नोषि; वयं त्वां तत् कर्तुं नैवाऽनुमंस्यामहे । यद्येतदर्थं स्यात् तव मनस्तर्हि स्वागतं ते ।
RTHRITE
A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org