________________
कथा
वैराग्यम्
अभिराजराजेन्द्रमिश्रः
कतिपयवर्षेभ्यो गृहस्य संस्कारो नाऽभूत् । स्थाने स्थाने इष्टका उत्खातप्राया अदृश्यन्त । सम्मार्जनस्य सम्प्रोञ्छनस्य चाप्यकरणात् नवनिर्मितमपि भवनं जीर्णमिवाभासत् । पुत्रस्य परिणयसमारोहोऽपि समासन्नप्राय आसीत् । अत एव येन केनापि एव न्यूनाधिकव्ययेन गृहस्याऽऽमूलचूडसंस्कारं सम्पादायितुं बद्धपरिकरोऽहमभवम् । स्थपतिस्तावदादौ उत्खातकुड्यां संशोधयेत् पश्चाच्च सम्मार्जका रञ्जकाश्च सुधाचूर्णैर्विविधवर्णमित्रैर्यथायथं गृहभित्तीनामलङ्करणं सम्पादयेयुरित्यासीत् पूर्वनिश्चयः ।
स्थपतिर्मामवदत् – श्रीमन् ! इदानीं यन्त्रमेकमाविष्कृतं वर्तते विद्युच्चालितं यत्खलु सर्वमपि धूलिनिचयं लूतातन्तुजालं कृमिकीटपतङ्गपिपीलिकाशतपदीप्रभृतिसमुदायं च प्रसह्य समाकृष्य नलिकायां पञ्चत्वमुपगमयति । यदि भवाननुमन्येत तर्हि तदेव सम्मार्जकयन्त्रमानयानि । तत्सर्वं समाकर्ण्य सविस्मयं तमवदमहम् भवतु, श्वः प्रभाते एव तथाकरणीयमाख्यास्यामि । स्थपतिरोमित्युक्त्वा स्वगृहं प्रातिष्ठत् ।
Jain Education International
सान्ध्यकाले नित्यपूजार्थं सपर्याकक्षे प्रविष्टोऽहम् । गृहसंस्कारसंकल्पवशादतर्कितमेव दृष्टि पूजाकक्षेऽपि केन्द्रिताऽभूत् । प्रायेण चतुर्ष्वपि भित्तिकोणेषु सानन्दं सयोगक्षेमं निवसन्तीनां लूतानां तन्तुजालनिर्मितानि शुष्यद्गृहमक्षिकाशवनिचितानि त्रिकोणषट्कोणवृत्ताऽर्धवृत्तनवग्रहचक्रादिसंवलितानि विलासभवनानि विलसन्ति स्म । कियदमन्दानन्दसन्दोहसङ्कुलितमासीत् जीवानामेषां जीवनमिति विचारयत एव ममासीच्चेतसि - हन्त ! समर्चनाप्रारम्भे एव शान्तिपाठो मया विधीयते । अभयमन्त्रा मया सप्रणयं समुच्चार्यन्ते । आत्मकल्याणार्थं विविधस्तुतिपाठैर्भगवती पराम्बा मया नित्यमनुनीयते । परन्तु स एवाऽहमेषां निरागसां जीवानां कृते
-
७१
For Private & Personal Use Only
www.jainelibrary.org