SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ यमाचरणं विधातुं बद्धपरिकरोऽस्मि ? क एतेषामपराध: ? न खल्वेते विवेकवन्तो मानवा इव प्रसमीक्ष्याऽपकारिणः । न खल्वेते दुर्भावनाग्रस्ताः सन्तः कस्यचिद्भवनं दूषयन्ति । आवासस्तु समेषां जीवानां प्रीततमः । केचिद् बिलं निर्माय, केचित्कुलायं, केचित्तन्तुजालं, केचिच्च तरुकोटरमेव निर्विघ्नं सन्दृश्य निवसन्ति । यद्येभिस्तन्तुजालं निर्मितं तर्हि कथं न निर्माणकौशलार्थमभिनन्दनीया: ? कथं दण्डनीया एव ? इत्येवमादि मन्वान एवाऽहं गृहसंस्काराद् विरक्तो जात: । Jain Education International coo৩ अनित्यताकृतमतिः शुष्क माल्यो न शोचति । नित्यताकृतबुद्धिस्तु भग्नभाण्डोऽपि रोदिति ॥ (श्री मल्लिनाथमहाकाव्ये) ७२ For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy