________________
-
हारय' इति । ___ 'प्रभो! अहं सात्मविश्वासः अस्मि यत् अद्य अहम् एव जेता । अतः न अत्र भयकारणं किम् अपि' इति भणित्वा तेन काणाय कथितम् - ____ 'भोः ! तव पिता मम पित्रे दीनाराणां पञ्च लक्षाणि धारयति । यदि इयं कथा त्वया श्रुतपूर्वा तदा तावन्मानं धनं देहि मह्यम् । यदि च अश्रुतपूर्वा स्यात् तहि हैमपात्रं मे दातव्यम्'
इति।
एतत् श्रुत्वा काणः स्तब्धीभूतः । तस्य पादतलात् धरित्री अपसरन्ती इव भाता । यदि सः 'श्रुतपूर्वा इयं कथा' इति वदेत् तर्हि लक्षपञ्चकं वैदेशिकाय दातव्यं, यदि च 'अश्रुतपूर्वा इयं कथा' इति वदेत् तदा तस्य पराजयः तु निश्चितः, सुर्वणपात्रं अपि वैदेशिकाय दातव्यम् ।
अतः भवान् एव कथयतु - काणः किं वदेत् ?
आपदः सम्पदोऽप्यत्र समीपस्था शरीरिणाम् । न शोकहर्षयोस्तरमादर्पणीयं मनो बुधैः ॥
(श्रीमल्लिनाथमहाकाव्ये)
७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org