SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ - हारय' इति । ___ 'प्रभो! अहं सात्मविश्वासः अस्मि यत् अद्य अहम् एव जेता । अतः न अत्र भयकारणं किम् अपि' इति भणित्वा तेन काणाय कथितम् - ____ 'भोः ! तव पिता मम पित्रे दीनाराणां पञ्च लक्षाणि धारयति । यदि इयं कथा त्वया श्रुतपूर्वा तदा तावन्मानं धनं देहि मह्यम् । यदि च अश्रुतपूर्वा स्यात् तहि हैमपात्रं मे दातव्यम्' इति। एतत् श्रुत्वा काणः स्तब्धीभूतः । तस्य पादतलात् धरित्री अपसरन्ती इव भाता । यदि सः 'श्रुतपूर्वा इयं कथा' इति वदेत् तर्हि लक्षपञ्चकं वैदेशिकाय दातव्यं, यदि च 'अश्रुतपूर्वा इयं कथा' इति वदेत् तदा तस्य पराजयः तु निश्चितः, सुर्वणपात्रं अपि वैदेशिकाय दातव्यम् । अतः भवान् एव कथयतु - काणः किं वदेत् ? आपदः सम्पदोऽप्यत्र समीपस्था शरीरिणाम् । न शोकहर्षयोस्तरमादर्पणीयं मनो बुधैः ॥ (श्रीमल्लिनाथमहाकाव्ये) ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy