SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ कथा एकदा, मार्गे कश्चन गच्छन्नासीत् । तेजस्वीनि तस्य नयने मुखं चाऽऽसन् । अज्ञात इव स प्रतिभाति स्म । रूपक-कथा किञ्चित् प्राप्तुमिव तस्य गतिर्वेगवती आसीत् । प्रसादयुक्तया च दृष्ट्या सतोषं स सर्वं निभालयति स्म । Jain Education International एवमेव गच्छन् एकमनेकजनसङ्कुलं नगरं स प्राप्तवान् । किन्तु जनास्तत्र स्व-स्वकार्येष्वेतावन्तो निमग्ना आसन् यन्न केनाऽपि दृष्टिस्तस्योपरि प्रसारिता । अतस्ततोऽग्रे प्रचलितः सः । एकत्र च सम्भूय स्थितं जनसमूहं स दृष्टवान् । तत्र गत्वा स स्थितः। सर्वे जना अपि नवीनं तमागतं दृष्ट्वा तमेव सम्मुखीकृत्य स्थितवन्तः । सोऽपि सर्वेभ्यः कुशलोदन्तं पृष्टवान् सस्नेहम् । पश्चाच्च तेषां सर्वेषां परिचयार्थमेकैकमकार्य पृच्छति - वत्स ! कस्त्वम् ? अहं हिन्दुः । तर्हि त्वम् ? अहमपि तादृश एव । भवतः परिचय: ? अहं मुस्लिमः । ६६ - मुनिरत्नकीर्तिविजय: । For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy