________________
कथा
एकदा, मार्गे कश्चन गच्छन्नासीत् । तेजस्वीनि तस्य नयने मुखं चाऽऽसन् । अज्ञात इव स प्रतिभाति स्म ।
रूपक-कथा
किञ्चित् प्राप्तुमिव तस्य गतिर्वेगवती आसीत् ।
प्रसादयुक्तया च दृष्ट्या सतोषं स सर्वं निभालयति स्म ।
Jain Education International
एवमेव गच्छन् एकमनेकजनसङ्कुलं नगरं स प्राप्तवान् ।
किन्तु जनास्तत्र स्व-स्वकार्येष्वेतावन्तो निमग्ना आसन् यन्न केनाऽपि दृष्टिस्तस्योपरि प्रसारिता । अतस्ततोऽग्रे प्रचलितः सः । एकत्र च सम्भूय स्थितं जनसमूहं स दृष्टवान् । तत्र गत्वा स स्थितः। सर्वे जना अपि नवीनं तमागतं दृष्ट्वा तमेव सम्मुखीकृत्य स्थितवन्तः । सोऽपि सर्वेभ्यः कुशलोदन्तं पृष्टवान् सस्नेहम् । पश्चाच्च तेषां सर्वेषां परिचयार्थमेकैकमकार्य पृच्छति
-
वत्स ! कस्त्वम् ?
अहं हिन्दुः ।
तर्हि त्वम् ?
अहमपि तादृश एव ।
भवतः परिचय: ?
अहं मुस्लिमः ।
६६
- मुनिरत्नकीर्तिविजय: ।
For Private & Personal Use Only
www.jainelibrary.org