SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ - तहि भवान् कथमुपलक्ष्यते ? अहम् ? अहं ख्रिस्तः। के यूयम् ? क्षत्रिया वयम्। भवतां संस्तवः? वयं वणिजः। भवान् ? सीखः। एवं समेषामपि भिन्न भिन्नं परिचयं प्राप्य जात्यभिमानिनश्च तानवगत्य किञ्चित् खिन्न इव स सञ्जातः। "अत्राऽपि तस्य प्रवृत्तिर्न लब्धा मया। अधुना किं करवाणि?" - एवं नैराश्यं प्राप्य ततोऽग्रे स चलितः। एवमेव गच्छता तेनैकत्र साधूनां विभिन्ना मठा अवलोकिताः । तत्र गत्वा एकत्र स स्थितः। अज्ञातमपि तेजस्विनं तं स्थितं दृष्ट्वा कौतुकमिव सर्वे तत्रोपस्थिताः । 'कस्त्वम्' - इत्यपि पृष्टं केनाऽपि साधुना। स नम्रतयोक्तवान् - भवतां परिचयार्थमागतवानस्म्यहम् । किं शक्यमेतत् मे प्रयोजनम् ? 'आम् आम् शक्यमेव' इति सर्वेऽपि कथितवन्तः कयाचिदपि लालसया। 'तर्हि कृपां कुर्वन्तु' - सोऽजल्पत् । सर्वेऽपि क्रमशः स्व-स्वपरिचयं वक्तुमारब्धवन्तः । एके - वयं शैवाः । अन्ये - वयं वैदिकाः। अपरे - वयं वेदान्तिनः । ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy