________________
-
तहि भवान् कथमुपलक्ष्यते ? अहम् ? अहं ख्रिस्तः। के यूयम् ? क्षत्रिया वयम्। भवतां संस्तवः? वयं वणिजः। भवान् ?
सीखः। एवं समेषामपि भिन्न भिन्नं परिचयं प्राप्य जात्यभिमानिनश्च तानवगत्य किञ्चित् खिन्न इव स सञ्जातः।
"अत्राऽपि तस्य प्रवृत्तिर्न लब्धा मया। अधुना किं करवाणि?" - एवं नैराश्यं प्राप्य ततोऽग्रे स चलितः।
एवमेव गच्छता तेनैकत्र साधूनां विभिन्ना मठा अवलोकिताः । तत्र गत्वा एकत्र स स्थितः।
अज्ञातमपि तेजस्विनं तं स्थितं दृष्ट्वा कौतुकमिव सर्वे तत्रोपस्थिताः । 'कस्त्वम्' - इत्यपि पृष्टं केनाऽपि साधुना। स नम्रतयोक्तवान् - भवतां परिचयार्थमागतवानस्म्यहम् । किं शक्यमेतत् मे प्रयोजनम् ? 'आम् आम् शक्यमेव' इति सर्वेऽपि कथितवन्तः कयाचिदपि लालसया। 'तर्हि कृपां कुर्वन्तु' - सोऽजल्पत् । सर्वेऽपि क्रमशः स्व-स्वपरिचयं वक्तुमारब्धवन्तः ।
एके - वयं शैवाः । अन्ये - वयं वैदिकाः। अपरे - वयं वेदान्तिनः ।
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org