SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आस्वादः तत्त्वज्ञः अतत्त्वज्ञः या ? 224888322880870888 -मुनिकल्याणकीर्तिविजयः जानन्ति केचिन्न च कर्तुमीशाः कर्तुं क्षमा ये न च ते विदन्ति । जानन्ति तत्त्वं प्रभवन्ति कर्तुं ते केऽपि लोके विरला भवन्ति ॥ ___ (हृदयप्रदीपषट्त्रिंशिका - २) इह हि वैचित्र्ययुते प्रपञ्चे बहवो विचित्रा - विचित्राशया - विचित्रकार्यकर्तृकाश्च जनाः समुपलभ्यन्ते । बहवश्च निजनिजचिन्तितं निजनिजविलसितं चैव निश्चप्रचं सत्यमुचितं चेति मन्वानाः स्वीयजीवनं यापयन्ति । आजीवनं च उचितानुचितयोः कार्याकार्ययोविवेकं कर्तुमशक्ता गतानुगतिकतया औरभ्रके प्रवाहे प्रवहन्ति । केचिदेव उचितानुचितविवेकं कर्तुं पारयन्ति । ततोऽपि स्तोका एव विवेकानुसारं निजवर्तनं समाचरितुं समर्थाः भवन्ति । अतः प्रायेण जगतो जीवाः सामान्यतश्चातुविध्यं भजन्ते । तथा हि - १. केचिज्जनाः तत्त्वं जानन्ति तदनुसारं चाऽऽचरणमपि कर्तुं प्रभवन्ति । २. केचिज्जनाः तत्त्वं जानन्ति किन्तु तदनुसारं कार्यं कर्तुं न प्रभवन्ति । ३. केचित्तु तत्त्वानुसारं समाचरणं कर्तु शक्ता अपि तत्त्वं न जानन्ति । ४. बहवश्च तत्त्वमपि न जानन्ति तदनुगामिनो भवितुमपि न समर्थाः । इह हि तत्त्वं निजनिजभूमिकानुसारं भिन्नभिन्नव्याख्याभाक् भवति, तथाऽपि अत्र वयं सामान्यतः 'सम्यग् ज्ञानं' इति तस्य व्याख्यां कुर्मः । ततश्चाऽधस्ताद् उपरि पश्यामस्तदा लोकेऽत्र बहवो जनास्तथाविधप्रज्ञावैकल्यात् तत्त्वं नैव जानन्ति यावत् ते इदमपि न जानन्ति यत् 'तत्त्वं' नाम किञ्चिदस्ति जगति । तथा ते तथाविध शारीरिक-मानसिक-क्षमताविहीना अपि सन्ति अतोऽनाभोगेनाऽपि तत्त्वानुगामि आचरणं कर्तुमशक्तास्ते। तथा, जनानां प्रभूतो भागस्तादृशः सुसज्जः शक्तिशाली चाऽस्ति यः तत्त्वानुसारं जीवितुं ४८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy