________________
नास्ति यत्र तत्र कथमुद्गच्छति साधनावृक्षः? तत एव भगवताऽऽद्यं करुणाऽऽदृता। प्रभोरेतदेव
वैशिष्ट्यमन्येभ्यो भिन्नं यत्प्रथमं तेनाऽऽचरणं कृतं पश्चादुपदेशो दत्तः। ____ भगवतां संपूर्णजीवने करुणायाः एव वैशिष्ट्यं दृश्यते । प्रथमे नयसारभवे मार्गभ्रष्टमुनीनां द्रव्यदया कृता, तत्प्रभावेण सम्यक्त्वं तथा तीर्थकरत्वस्य बीजमपि प्राप्तम् । एवं अन्तिमभवे करुणायाः परमोत्कर्षः संलक्ष्यते। ततो भगवतां करुणागर्भितायाः साधनायाः सर्वोत्कृष्टत्वं दर्शयन्नेकः प्रसंगः सार्यते -
एकदा ग्रामानुग्रामं विहरता श्रीमहावीरभगवता दृढभूमौ 'पेढाला' भिधानग्रामस्य बहिः पेढालोद्याने पोलासचैत्येऽपानकोपवासत्रय (अट्ठमभक्तप्रत्याख्यान) पूर्वकं एकरात्रिकी महाप्रतिमाऽऽरब्धा।
तदा सौधर्मेन्द्रसभायां सिंहासनासीनो देवेन्द्रो विभुं प्रेक्ष्य तत्क्षणमेव नमस्कृत्य स्तोतुं प्रवृत्तः । “भो ! भो ! त्रिदशाः ! एष भगवान् महावीरप्रभुः शङ्ख इव निरञ्जनः, गगनमिव निरालम्बनः, समीरण इवाप्रतिबद्धः, सागरसलिलमिव शुद्धहृदयः, पुष्करपत्रमिव निरुपलेपः, मन्दर इव निष्प्रकम्पः, भारण्डपक्षीवाऽप्रमत्तः, इहपरलोकेऽप्रतिबद्धः, जीवितमरणयोः निरवकाङ्क्षी विद्यत । एतं भगवन्तमेतद्धर्मध्यानात् संक्षोभयितुं न देवा अपि क्षमन्ते । कदाचिन्भेरुं चालयेत् किन्त्वेतं महावीरं तध्य्यानात् चालयितुं न केऽपि समर्था'' इति । ___ एवं श्रुत्वाऽहङ्कारनिधिः ईर्ष्याव्याकुलश्च संगमको नाम देव आह - भवान् कथमेवं वदति ! ये लीलया मेरुमप्युत्खनन्ति, तदर्थमेष कः ? ततः कथमप्येतं विभुं ध्यानात् संक्षोभयिष्यामीति प्रतिज्ञां कृत्वा तदैव भगवतः पमीपमागत्योपसर्ग कर्तुमारब्धवान् । तेनैकस्यामेव निशीथिन्यां भिन्ना भिन्नाः विंशतिरसह्या उपसर्गाः कृताः। __ प्रथमं प्रभोः निकटमागत्य प्रलयकालः इव प्रबलः पादादारभ्याऽक्षिपर्यन्तं धूलिनिवहो व्यकुर्वत् । तद्वशात् भगवान्निरुच्छवासो जातः । तथाप्यविचलितचित्तं ज्ञात्वा चण्डतुण्ड: पिपीलिकाविसरः कृतः । एवं तीक्ष्णमुखा: दंशाः विवृताः, नकुलाः कृताः, भुजगाः प्रसारिताः । एतैः विभोः संपूर्णः कायः चालनीकृतः । एवमनेके उपसर्गाः कृताः, किन्तु विभुं निश्चलं वीक्ष्य प्रान्ते प्रभ रुपरि मेरुगिरिमपि चूर्णीकर्तुं समर्थं कालचक्रं मुक्तम् । तथाऽपि ध्यानमग्न एव स्थितो भगवान् । ततश्चित्ते संगमस्याऽतीव कोपः संजातः । एतादृशानां भीमोपसर्गाणां
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org