________________
काव्यानुवाद: काफिक
एका आफ्रिकीया कविता स सम्पूर्णरूपेण मृत्युं प्राप्तवान् अस्ति अधुना आगच्छन्तु तस्य अल्प-प्रचुरां प्रशस्ति कुर्मः तस्य कीर्तः मन्दिराणि रचयामः तस्य कृते शान्ति प्रार्थयामः। यतः दिवंगताः सत्पुरुषा अतीव आनुकूल्यं सम्पादयन्ति तेषां चरितं अवलम्ब्य अस्माभिः कल्पिताः तेषां प्रतिमाः निषेद्धं तिरस्कर्तुं वा ते कदाचिदपि नैव उत्तिष्ठन्ते । अथ च, श्रेष्ठतरसृष्टेः निर्माणापेक्षया कीर्तिमन्दिराणां रचना नितान्तं सुकरा । तस्मात् यदा सः सर्वांशैः अस्तं गतवान् वर्तते अधुना तदा वयं निःशङ्कतया शिक्षयिष्यामः अस्मदीयसन्तानान्, यत् ‘सः धीरोदात्तो नायक आसीत्' इति । यद्यपि वयं जानीमहे यत् सः यस्मै प्रयोजनाय निजजीवनं गमयामासिवान् तत् प्रयोजनं तु अद्यापि तथैव-[ असिद्धं अनिराकृतं च ]- स्थितं वर्तते । यस्य स्वप्नस्य च सिद्धयर्थं सः वीरोचितं मरणं स्वीकृतवान् तत् स्वप्नस्तु अद्यापि स्वप्न एव विद्यतेमृतस्य मनुजस्य स्वप्नः !
अनुवादक:- विजयशीलचन्द्रसूरिः
BOROWDROPORQ20202020202020202020202020202
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org