________________
-
हितमहितं (सज्जनदृष्ट्या) मानमपमानमपि च, विस्मरति ।
यतो निर्विघ्नः स्वकल्याणस्य (!) मार्गः
तेन प्राप्तः, अतस्तत्रैव जीवनं स परिपूर्णं करोति (कर्तुं वाञ्छति, यतः, “स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः")
अत्र, एतासां सम्भावनानां मध्ये
भवानेव कथयतु यत् ___ 'मनुष्यः' भवितुं कियती सम्भावना तस्य ? (न केवलमाकूत्या; आकृत्या तु स मनुष्य एव, किन्तु
प्रकृत्या) दृश्यते किं काऽपि सम्भावना ?
एवं च “स ‘मनुष्यः' भवेत् खलु कदापि ?"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org