SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ - हितमहितं (सज्जनदृष्ट्या) मानमपमानमपि च, विस्मरति । यतो निर्विघ्नः स्वकल्याणस्य (!) मार्गः तेन प्राप्तः, अतस्तत्रैव जीवनं स परिपूर्णं करोति (कर्तुं वाञ्छति, यतः, “स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः") अत्र, एतासां सम्भावनानां मध्ये भवानेव कथयतु यत् ___ 'मनुष्यः' भवितुं कियती सम्भावना तस्य ? (न केवलमाकूत्या; आकृत्या तु स मनुष्य एव, किन्तु प्रकृत्या) दृश्यते किं काऽपि सम्भावना ? एवं च “स ‘मनुष्यः' भवेत् खलु कदापि ?" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy