SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ यदि च विद्यते तरिमन् किमपि सत्वं तर्हि तादृशं स्थानं मानं वा स प्राप्नुयादपि (एतच्छक्यम्) पश्चाच्च, तत्क्षेत्रे साफल्ये (!) प्राप्ते सति सेवाभावः (!) तस्य वर्धते । तदनुसारेण च स्वराज्यस्य स्वराष्ट्रस्य च सेवायामेव जीवनं समर्पयितुं (!) उत्सहेताऽपि; यदि च स्यात् किमपि चातुर्यं (!) तस्य तर्हि, स्वभावनानुरूपं स्थानमपि स प्राप्नुयात् (एषाऽपि सम्भावना) तथा च स्वं धन्यमपि मन्येत । तदनु च अन्यत् सर्वं, स्वकीयं कर्तव्यमकर्तव्यं २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy