________________
यदि च विद्यते तरिमन् किमपि सत्वं
तर्हि तादृशं स्थानं मानं वा
स प्राप्नुयादपि (एतच्छक्यम्)
पश्चाच्च, तत्क्षेत्रे साफल्ये (!) प्राप्ते सति सेवाभावः (!) तस्य वर्धते ।
तदनुसारेण च स्वराज्यस्य स्वराष्ट्रस्य च सेवायामेव
जीवनं समर्पयितुं (!)
उत्सहेताऽपि;
यदि च स्यात् किमपि चातुर्यं (!) तस्य
तर्हि, स्वभावनानुरूपं स्थानमपि स प्राप्नुयात् (एषाऽपि सम्भावना)
तथा च स्वं धन्यमपि मन्येत ।
तदनु च अन्यत् सर्वं,
स्वकीयं कर्तव्यमकर्तव्यं
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org