________________
करतलसषेपम्
- अभिराजराजेन्द्रमिश्रः ।
मुक्तकाव्यम्
सविश्वासं मयोक्तमासीत् मध्येजनसमवायं यत्कस्मिंश्चिद् दिने कन्दलयिष्यति सर्षपं मम करतले दर्शयिष्याम्यहं तच्च
सर्वान् जनान् ! हन्त तदेव घटितम् ! कन्दलितं सर्षपं मम करतले नैकथा प्रत्युत वारं - वारम् मम प्रतिवेशे निवसत् पामरप्रकृतिडिण्डिको निरक्षरोऽशिष्टो व्याजशातनपरायणः सोपानात्सोपानमधिरोहन् राजनयाट्टालिका निर्वाचन जित्वा यस्मिन् दिने सांसदो जातः सांसदीभूय च मन्त्री... प्रथमवारं तस्मिन्नहनि मम करतले स्वेऽङ्कुरितं सर्षपं दृष्टम् ! निश्चप्रचं सर्षपमेवासीदिदं हरितपर्णं पीतपुष्पसमन्वितञ्च !!
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org