________________
25
ॐ
Jain Education International
श्रीधर्माष्टकम्
श्रीविजयनेमिसूरिसत्कः प्रवर्तक श्रीमुनियशोविजयः
(छन्दः स्रग्धरा)
धर्मात् सगोत्रजन्मा भवति नु भविकः क्षेमकारी जनानां धर्माद्धान्यैश्च शर्मावह इह भवति प्राणभूद् विश्वविश्वे । धर्माद् ध्यानैः सुकर्माग्रग इह गदितो गुण्यपुण्याग्रणीश्च धर्माद धन्यः सुवर्मावह इह भवति त्राणशक्तो नराणाम्
l
धर्माद् बाल्येऽपि लाल्यो भवति तु सततं पालनीयो जनानां धर्माद् दावेऽपि विष्टो भवति धृतिगतो भ्रान्तिभित् कान्तिधारी । धर्मात् पुण्योऽपि गुण्यो नमति च सततं पादपद्मं परत्र धर्माद्दीनोऽपि लीनो भवति तु भुवने स्वर्गसौख्ये सदैव
११
For Private & Personal Use Only
રો
धर्माद् दुःखेऽपि लीनो भवति तु सततं शर्मसीमावलीनो दीनो मीनोऽपि धीनो धरति हि धृतितः सर्वसम्पत्तिपत्तिम् । धर्माद् ध्यानेऽपि गाने भवति च सततं धीधनो धैर्यधारी धर्माज्ज्ञानेऽपि ताने इह हि वितनुते बुद्धिवृद्धिं विविद्वान् ॥३॥ धर्माद् दुःखस्य धारा भवति न हि पुनर्दुःखकारा नराणां धर्माद् दारा न कारागृहमिव भविनामत्र विश्वेऽपि विश्वे । धर्माद् धीशस्य धीरस्य च न हि भवति व्याघ्रवर्गोऽपि भीकृत् धर्मात् स्फारा च सारा सततमिह सतां सर्वसम्पत्तिसत्तिः ॥४॥
www.jainelibrary.org