________________
माधवी (मध्यरात्रे ) - भो माधव ! उत्तिष्ठ उत्तिष्ठ । पश्य तावत् मन्ये कश्चिच्चौर: महानसं प्रविश्य ह्यो मया निर्मितान् मोदकान् खादति । माधव: (पार्श्व परावर्तयन्) दुष्टस्तानेव अर्हति
शिक्षक: (निद्रायमाणं विद्यार्थिनं प्रति) हे रमण ! वद, रावणस्य वधः केन कृत: ? इति ।
रमण: (सहसा जागृत:) म...म...म... मया न कृतः !!
Jain Education International
चपला भाजनानि क्षालयितुं भवती किं प्रयुनक्ति.. ? चञ्चला बहवः प्रयोगाः कृता मया, किन्तु सर्वेभ्यस्तेभ्यो मम पतिरेव श्रेष्ठो भासते ।
९७
For Private & Personal Use Only
www.jainelibrary.org