________________
अध्यापकः रे अनिल ! कथं विलम्बनेनाऽद्याऽऽगतोऽसि ? अनिलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः सुनील ! विलम्बनस्य किं कारणं ते? सुनीलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः कमल ! अत्र तव किं कारणम् ? कमलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः किं यूयं सर्वेऽपि मां मूर्ख मन्यध्वे, यतो यूयं सर्वेऽपि
"द्विचक्रयानात् वायुनिर्गत" इति एवमेव कथयथ? कमलः गुरुदेव ! वयं सर्वेऽपि एकेनैव ।
द्विचक्रयानेनाऽऽगच्छन्तः आस्म ।
THEHEATER
या
पत्नी (पतिमुद्दिश्य) कर्मकरी द्वे
जलपात्रेऽचोरयत्। पतिः एतादृश्य एव सर्वाः कर्मकर्यः
सन्ति । तथापि कथय, के द्वे
जलपात्रे नीत्वा जगाम सा? पत्नी ये आवाभ्यां कश्मीरदेशात्
चोरयाञ्चकृवहे। 51
| न्यायाधीशः (चौरमुद्दिश्य) किं
त्वया जीवने किमपि सत्कार्य कृतम् ? सत्यं, अतीव सुष्ठ कृतं, अन्यथा कथं प्राप्यते युष्मादृशैः एषा सेवा !
चौरः
मुनिधर्मकीर्तिविजयः
९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org