SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अध्यापकः रे अनिल ! कथं विलम्बनेनाऽद्याऽऽगतोऽसि ? अनिलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः सुनील ! विलम्बनस्य किं कारणं ते? सुनीलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः कमल ! अत्र तव किं कारणम् ? कमलः गुरुदेव ! द्विचक्रयानाद्वायुर्निर्गतः । अध्यापकः किं यूयं सर्वेऽपि मां मूर्ख मन्यध्वे, यतो यूयं सर्वेऽपि "द्विचक्रयानात् वायुनिर्गत" इति एवमेव कथयथ? कमलः गुरुदेव ! वयं सर्वेऽपि एकेनैव । द्विचक्रयानेनाऽऽगच्छन्तः आस्म । THEHEATER या पत्नी (पतिमुद्दिश्य) कर्मकरी द्वे जलपात्रेऽचोरयत्। पतिः एतादृश्य एव सर्वाः कर्मकर्यः सन्ति । तथापि कथय, के द्वे जलपात्रे नीत्वा जगाम सा? पत्नी ये आवाभ्यां कश्मीरदेशात् चोरयाञ्चकृवहे। 51 | न्यायाधीशः (चौरमुद्दिश्य) किं त्वया जीवने किमपि सत्कार्य कृतम् ? सत्यं, अतीव सुष्ठ कृतं, अन्यथा कथं प्राप्यते युष्मादृशैः एषा सेवा ! चौरः मुनिधर्मकीर्तिविजयः ९६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy