________________
(सङ्ग्रहालये) मार्गदर्शक: अयं कर्पर: ( SKULLखोपरी) महासाम्राज्यशालिनः नेपोलियन्-वर्यस्य अस्ति ।
मार्गदर्शक: (अस्खलितं) सत्यम् अयं कर्परः नेपोलियन्-वर्यस्य शैशवकालीनोऽस्ति !!
आशुगः भो ! दीपावल्या अवकाशेऽहं दक्षिणभारतं पर्यटितुं विचारयामि । प्रायः कियान् व्ययो भवेत् ?
मन्दगः विचारणे न कोऽपि व्ययः !!
Jain Education International
30
मुनिकल्याणकीर्तिविजय:
प्रवासी ( सर्वतो निरीक्ष्य) अयं तु कस्यचिद् बालस्य इव प्रतिभाति भोः !
अध्यापकः भो गमन ! "चौर: चौर्यं करोति" इति वाक्यस्य भविष्यत्काले किं रूपान्तरं भवेत् ?
गमनः स कारागृहं गमिष्यति !!!
९८
For Private & Personal Use Only
www.jainelibrary.org