SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (सङ्ग्रहालये) मार्गदर्शक: अयं कर्पर: ( SKULLखोपरी) महासाम्राज्यशालिनः नेपोलियन्-वर्यस्य अस्ति । मार्गदर्शक: (अस्खलितं) सत्यम् अयं कर्परः नेपोलियन्-वर्यस्य शैशवकालीनोऽस्ति !! आशुगः भो ! दीपावल्या अवकाशेऽहं दक्षिणभारतं पर्यटितुं विचारयामि । प्रायः कियान् व्ययो भवेत् ? मन्दगः विचारणे न कोऽपि व्ययः !! Jain Education International 30 मुनिकल्याणकीर्तिविजय: प्रवासी ( सर्वतो निरीक्ष्य) अयं तु कस्यचिद् बालस्य इव प्रतिभाति भोः ! अध्यापकः भो गमन ! "चौर: चौर्यं करोति" इति वाक्यस्य भविष्यत्काले किं रूपान्तरं भवेत् ? गमनः स कारागृहं गमिष्यति !!! ९८ For Private & Personal Use Only www.jainelibrary.org
SR No.521006
Book TitleNandanvan Kalpataru 2001 00 SrNo 06
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy