________________
दुःखसन्ततिछिदुराणां कर्ममर्मभिदुराणां श्रीमतां महावीरस्वामिपरमात्मनां वन्दन - पूजनार्थं समागन्तव्यम् देशनाश्रवणार्थं - इति महाराजाधिराज - परमभट्टारक- श्री श्रेणिक बिम्बिसार आज्ञापयति ।'
घोषणानन्तरमेव नृपतिरपि परिहितमहार्घ्यपट्टांशुकोऽलङ्कृतश्चोत्तमैराभरणैः सेचनकवरगन्धगजारूढो महता सैन्येन महता बलेन महताऽन्तः पुरेण महता परिजनेन महता स्वजनसन्दोहेन महताऽमात्य-सामन्तादिपरिच्छदेन महता नागर-नर-नारीसमुदयेन महता - ऽऽडम्बरेण च सह जयजयनादं कुर्वाणेषु बन्दिजनेषु झटिति गुणशीलचैत्यमुद्यानं प्राप्तः । स्वल्पदूरत एव गजस्कन्धादवरुह्य पादचारेण प्रभोर्देशनाभूमिं समवसरणं समारुह्य यावत् जिनराजमुखं ददर्श तावत् तस्य रोमकण्टका विकस्वरीभूताः आनन्दाश्रुबाष्पनिवहैरक्षिणी आर्द्रीभूते, मुखाच्च सहसा 'नमो जिणाणं' इति निःसृतम् । एतावता च द्वादशाऽपि पर्षदः समवसरणमध्ये समाविविशुः ।
ततः सौधर्मेन्द्रेणाऽष्टोत्तरशतस्तुतिकाव्यैर्वीरपरमात्मनां स्तवनं कृतम् । यथा 'जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिभुवनचूडामणिर्वीरः ॥ १ ॥ इत्यादि ।
तदनु श्रेणिकेनाऽपि नरेशेन परमात्मनां गुणोत्कीर्तनं कृतम् । यथा 'लहश-वश- नमिल-शुल- शिल- विअलिद - मन्दाल-लायिदंहि-युगे । वीलयिणे पक्खालदु मम शयलमवय्ययम्बालं ॥ १ ॥ इत्यादि ।
ततः सर्वेष्वपि निजनिजासनसमासीनेषु भगवद्भिर्जनमनोगतसन्देहनाशिनी दुस्तरसंसारसरस्वत्समु तारणतरीकल्पा जनितघृतमधुपानाधिकमाधुर्या क्रोधाद्यान्तररिपुमर्मवेधनी धर्मदेशना समारब्धा । यथा
'जरा जाव न पीलेति वाही जाव न वड्डति ।
१. मागधी भाषायां पद्यमिदम् । संस्कृतच्छायाऽस्यैवम्
रभसवशनम्रसुरशिरोविगलितमन्दारराजितांह्रियुगः ।
वीरजिन: प्रक्षालयतु मम सकलमवद्यजम्बालम् ॥
२. किल महावीरपरमात्मभिरर्धमागधीभाषायां देशना दत्तेति पद्यमिदं तस्यामेव, स्पष्टं च ।
Jain Education International
-
८६
For Private & Personal Use Only
www.jainelibrary.org