SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ किं श्रेष्टम् ? जीवनं मरणं वा ? प्रसङ्गाः 1 प्रत्यूषस्य वेला आसीत् । बालतरणिर्मृदुलैर्निजकरैः समग्रमपि जीवलोकं प्रबोधयन् सविलासं सुरवर्त्मनि प्रस्थित: । राजगृहनगरमपि निद्रालिङ्गनं परिहृत्य जृम्भमाणमिव शनै: शनैर्जजागार । कुतोऽपि शङ्खनादः कुतश्च घण्टानादः कुतस्तु कुक्कुटरवः कुतश्चाऽपि केकारवः श्रूयते स्म । कुतश्चित् कालागुरुधूमः कुतश्चिच्च यज्ञधूमः कुतश्चिन्महानसधूमः कुतश्चिच्च तापनिकाधूमः प्रससार । केचित् काष्ठाहरणार्थं केचित्तु प्रातर्व्यायामार्थं केचिदश्वखेलनार्थं केचिच्च शस्त्राभ्यासार्थं प्रस्थिताः । काश्चिद् देवपूजायां काश्चिच्च पाकक्रियायां काश्चिद् जलानयने काश्चिच्च पुष्पचयने प्रवृत्ताः । कुत्रचित् कर्मकरै रथ्या वीथयश्च सम्मार्ज्यन्ते स्म कुत्रचित्तु राजपुरुषै रथा गजाश्च सन्नह्यन्ते स्म । कुत्रचिद् विपणिषु निषद्या आपणाश्चोद्धाट्यन्ते स्म कुत्रचिच्च गोकुलेषु गावो महिष्यश्च दुह्यन्ते स्म । केषुचिद् गृहेषु जननीभिर्मधुरतन्द्रायां निर्भरं प्रसुप्ता: शिशव उत्थाप्यन्ते स्म केषुचिच्च गृहेषु समुत्थितानां बालानां हृद्यः कलकलः श्रूयते स्म । केषुचित् क्षेत्रेषु कर्षका लाङ्गलैर्भूमिं खेटयन्ति स्म केषुच्चि क्षेत्रेषु गोप्यो मञ्जुलं गायन्ति स्म । Jain Education International • मुनिकल्याणकीर्तिविजय: एवंविधे रुचिरे प्रभाते नगराद् बहिःस्थे गुणशीलचैत्योद्याने विविधशाखि शाखोद्गतानि फलानि पुष्पाणि च निरीक्षमाणस्योद्यानपालकस्य नासापुटे सहसा तीव्र: परिमल आस्फालितः, कर्णयोः सुमधुरो दिव्यध्वान उच्छलितो, नेत्रयुग्मं चाऽधरीकृतसूर्यत्विड्भिः प्रभाभिर्निमीलितम् । अनेन विस्मयापन्नः स विस्फारितदृष्ट्या इतस्ततो विलोकितवान् तावद् दूरतस्तेन गगनाङ्गणे नृत्यन्नमरीविसरो जयजयारावं कुर्वन् निर्जरनिकरश्च दृष्टः । एतेन चमत्कृतचित्तः स क्षणार्धं स्तब्ध इवाऽभवत् । तदनु " अहो ! एतत् तु बहुशो ऽनुभूतपूर्व्यह" मिति चिन्तयित्वा लब्धमहानिधान इवाऽत्यन्तं हृष्टः स झटिति नगरं प्रति धावितः । धावं धावं स राजमहालयं प्राप्तः । ८४ For Private & Personal Use Only - www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy